________________
8
n
U
प्रतिष्ठा पूजाञ्जलि
मंगल पञ्चक
( हरिगीतिका ) गुणरत्नभूषा विगतदूषा : सौम्यभावनिशाकरा: सद्बोध-भानुविभा-विभाषितदिक्चया विदुषांवराः । निःसीमसौख्यसमूह मण्डितयोगखण्डितरतिवराः कुर्वन्तु मङ्गलमत्र ते श्री वीरनाथ जिनेश्वराः ।। १ ।। सद्ध्यानतीक्ष्ण-कृपाणधारा निहतकर्मकदम्बका, देवेन्द्रवृन्दनरेन्दवन्द्याः प्राप्तसुखनिकुरम्बका: । योगीन्द्रयोगनिरूपणीयाः प्राप्तबोधकलापकाः कुर्वन्तु मङ्गलमत्र ते सिद्धाः सदा सुखदायका ॥ २ ॥ आचारपंचकचरणचारणचुंचव: समताधराः नानातपोभरहेतिहापितकर्मकाः सुखिताकराः । गुप्तित्रयीपरिशीलनादिविभूषिता वदतांवरा: कुर्वन्तु मङ्गलमंत्र ते श्री सूरयोऽर्जितशंभराः ॥ ३ ॥ द्रव्यार्थ - भेद- विभिन्न - श्रुतभरपूर्णतत्त्वनिभालिनो, दुर्योगयोगनिरोधदक्षाः सकलवरगुणशालिनः । विज्ञानगौरवशालिनः
कर्तव्यदेशनतत्परा
कुर्वन्तु मङ्गलमंत्र ते गुरुदेवदीधितिमालिनः ||४|| संयमसमित्यावश्यकापरिहाणि - गुप्ति - विभूषिता: पंचाक्षदान्तिसमुद्यता: समतासुधापरिभूषिताः । भूपृष्ठ विष्टरसायिनो विविधर्द्धिवृन्दविभूषिता
कुर्वन्तु मङ्गलमत्र ते मुनयः सदा शमभूषिताः । । ५ । ।
********
u