________________
222
n
प्रतिष्ठा पूजाञ्जलि
वड़वाणीवरणयरे दक्खिणभायम्मि चूलगिरिसिहरे । इंदजीदकुं भयाणे णिव्वाणगया णमो तेसिं । । 12 ।। पावागिरिवरसिहरे सुव्वण्णभद्दाइमुणिवरा चउरो । चलणाणई तडग्गे णिव्वाणगया णमो तेसिं ।।13।। फलहोडीवरगामे पच्छिमभायम्मि दोणगिरिसिहरे । गुरुदत्ताइ मुणिंदा णिव्वाणगया णमो तेसिं ।।14।। णाकुमारमुणिंदो बालि महाबाली चेव अज्झेया । अट्ठावयगिरिसिहरे णिव्वाणगया णमो तेसिं ।।15।। अच्चलपुरवरणयरे ईसाण भाए मेढगिरिसिहरे | आयकोडीओ णिव्वाणगया णमो तेसिं ।।16 ।। वंसत्थल वरणियरे पच्छिमभायम्मि कुन्थुगिरिसिहरे । कुलदेसभूसणमुणी णिव्वणाणगया णमो तेसिं ।।17 ।। जसरटरायस्स सुआ पंचसयाई कलिंगदेसम्म । कोडिसिलाको डिमुणी णिव्वाणगया णमो तेसिं ।।18।। पासस्स समवसणे सहिया वरदत्तमुणिवरा पंच । रिस्सिदे गिरिसिहरे णिव्वाणगण णमो तेसिं ॥ 19 ॥ (कार्योत्सर्ग करें)
इच्छामि भंते परिणिव्वाणभत्ति काओसग्गो कओ तस्सालोचेओ इमम्मि अवसप्पिणीए चउत्थसमयस्स पच्छिमे भागे आयमासही वासचउक्कम्मि सेस-कालिम्मि पावाए णयरीए कत्तियमासस्स किण्हचउद्दसिए रत्तीए सादीए णखत्ते पच्चसे भयवदोमहदि महावीरो वड्डमाणो सिद्धिंगदो तीसुवि लोएसु भवणवासियवाणविंतरजोइसिइ कप्पवासिय त्ति चउव्विहा देवा सपरिवारा दिव्वेण गंधेण दिव्वेण पुप्फेण दिव्वेण धुवेण दिव्वेण चुण्णेण दिव्वेण वासेण दिव्वेण ण्हाणेण णिच्चकालं अच्छंति पुज्जंति वदति णसंति परिणिव्वाण-तहाकल्लाणपुज्जं करंति अहमिव इहसंतो तत्थ सत्ता णिच्चकालं अंचेमि पूजेमि वंदामि णमंस्सामि परिणिव्वाण महाकल्लाणपुज्जं करेमि दुक्खक्खओ कम्मक्खओ बोहिलाओ सुगइगमणं सम्मं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।
u