________________
148
n
केवलज्ञानकल्याणक पूजन ( गीता )
चौबीस जिनवर तीर्थकारी, ज्ञानकल्याणकधरं । महिमा अपार प्रकाश जगमें, मोहमिथ्यातमहरं ।।
प्रतिष्ठा पूजाञ्जलि
की बहुत भविजीव सुखिया, दुःखसागरउद्धरं । तिनकी चरण पूजा करें, तिन सम बने यह रुचि धरं ।।
ॐ ह्रीं श्रीवृषभादिमहावीरपर्यन्तचतुर्विशंतिजिनेन्द्राः ज्ञानकल्याणकप्राप्ताः अत्र अवतरत अवतरत संवौषट् आह्वाननम् ।
ॐ ह्रीं श्रीवृषभादिमहावीरपर्यन्तचतुर्विशंतिजिनेन्द्राः ज्ञानकल्याणकप्राप्ताः अत्र तिष्ठत तिष्ठत ठः ठः स्थापनम् ।
ॐ ह्रीं श्रीवृषभादिमहावीरपर्यन्तचतुर्विशंतिजिनेन्द्राः ज्ञानकल्याणकप्राप्ताः अत्र मम सन्निहितो भवत भवत वषट् सन्निधिकरणम् ।
( चामर )
नीर लाय शीतलं महान मिष्टता धरे, गन्ध शुद्ध मेलि के पवित्र झारिका भरे ।
"
नाथ चौबिसों महान वर्तमान काल के बोध उत्सवं करूं प्रमाद सर्व टाल के ॥
ॐ ह्रीं श्रीवृषभादिमहावीरपर्यन्तचतुर्विंशतिजिनेन्द्रेभ्यः जन्म-जरा-मृत्यु - विनाशनाय जलं निर्वपामीति स्वाहा ।
श्वेत चन्दनं सुगन्धयुक्त सार लायके, पात्र में धराय शांति कारणे चढ़ाय के ।
"
नाथ चौबिसों महान वर्तमान काल के बोध उत्सवं करूं प्रमाद सर्व टाल के ॥
ॐ ह्रीं श्रीवृषभादिमहावीरपर्यन्तचतुर्विंशतिजिनेन्द्रेभ्यः संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा ।
u