________________
हिङ्ग्वादीननुतक्रां वा खादेद्गुडहरीतकीम् । तक्रेण आ पिबेत्पथ्यावेल्लाग्निकुटजत्वचः । । कलिगमगधाज्योतिः सूरणान् वांऽशवर्धितान् । कोष्णाम्बुना वा त्रिपटुव्योषहिङ्ग्वम्लवेतसम् ।। युक्तं बिल्व- कपित्थाभ्यां महौषधबिडेन वा । आरूष्करैर्यवान्या वा प्रदद्यात्तक्रतर्पणम् ।। 'दद्याद्वा हपुषाहिङ्गुचित्रकं तक्रसंयुतम् । मासं तक्रानुपानानि खादेत्पीलुफलानि वा । ।
पिबेदहरहस्तक्रं निरन्नो वा प्रकामतः । अत्यर्थमन्द - कायाग्नेस्तक्रमेवावचारयेत् || सप्ताहं वा दशाहं वा मासार्ध मासमेव वा । बलकालविकारज्ञो भिषक् तक्रं प्रयोजयेत् । । सांय वा लाजसक्तूनां दद्यातक्रावलेहिकाम् । जीर्णे तक्रे प्रदद्याद्वा तक्रपेयां ससैन्धवाम् । तक्रानुपानं सस्नेहं तक्रोदनमतः परम् । यूषं रसैर्वातक्राढर्यः शालीन् भुज्जीत मात्रया । । रूक्षमर्धी दूधृतसनेहं यतश्चानुद्धृत घृतम् । तक्र दोषाग्निबलवत्त्रिविधं तत्प्रयोजयेत् ।। न विरोहन्ति गुदजाः पुनस्तक्रसमाहताः । निषिक्तं तद्विदहति भूमावपि तृणोलुपम् ।। स्रोतःसु तक्रशुद्धेशु रसो धातूनुपैति यः । तेन पुष्टिर्बलं वर्णः परं तुष्टिश्च जायते । । वातश्लेष्मविकाराणां भातं च विनिवर्तते ।
मथितं भाजने क्षुद्रवृहतीफललेपिते । । निशा पर्युषितं प्रेयमिच्छद्भिर्गुदजक्षयम् ।
अर्थ : गुदा में शोथ तथा शूल से पीड़ित अर्श का रोगी गुल्म रोग विकर में कहे जाने वाले हिंग्वादि चूर्ण को तक्र के साथ खायें अथवा गुड़ तथा हर्रे का योग तक्र के अनुपान के साथ खायें। अथवा हर्रे, वायविंडग, चित्रक, तथा कुटज (इन्द्र जौ) के चूर्ण को तक्र के साथ पान करे अथवा अंशवर्द्धित इन्द्र जौ एक भाग, पीपर दो भाग चित्रक तीन भाग तथा सूरण कन्द का चूर्ण चार भाग इन सबों को गरम जल से पान करे। अथवा सेन्धा सौवर्चल तथा विड नमक व्योष (सोंठ, पीपर तथा मरिच) हींग तथा अम्ल बेंत इन सबों का चूर्ण गरम जल से पान करे। अथवा वेल के गूदा तथा कपित्थ के गूदा के चूर्ण के साथ या सोंठ तथा विड नमक के चूर्ण के साथ अथवा शुद्ध भिलावा के
10