________________
कफोगवायां वमनं निम्बप्रसववारिणा। बिल्बाढकीपच्चकोलदर्भपच्चकसाधितम् ।। जलं पिबेदजन्या वा सिद्धं सक्षौद्रशर्करम् । मुद्गयूषं च सव्योषपटोलीनिम्बपल्लवम् ।।
यवान्नं तीक्ष्णकवल-नस्य-लेहांश्च शीलयेत्। अर्थ : कफज तृष्णा में नीम के पत्तों के रस से वमन कराये। बेलपत्र, अरहर के पत्र, पच्चकोल (पीपर, पिपरामूल, चव्य, चित्रक, सो।ठ, बेर, दर्भपच्चक), कुश, कास, गन्ने की जड़, डाम तथा सरपत के पकाये जल या हल्दी का पकाया जल मधु तथा शक्कर मिलाकर पिलाये। व्योष (सोंठ, पीपर, मरिच), पटोल पत्र तथा नीम के पकाये जल से सिद्ध मूंग का यूष या जव की दलिया खिलाये तथा तीक्ष्णं द्रव्यों के क्वाथ का कवल धारण करे और नस्य तथा लेह का प्रयोग करे।
त्रिदोषज तथा आमज तृष्णा की चिकित्सासर्वैरामाच्च तद्धन्त्री क्रियेष्टा वमनं तथा।। . .
त्र्यूषणारूष्करवचाफलाम्लोष्णाम्बुमसतुभिः। अर्थ : त्रिदोषज तथा आमज तृष्णा में त्रिदोष शामक तथा आमशामक पाचन क्रिया उत्तम है और त्र्यूषण (सोंठ, पीपर, मरिच) शुद्ध भिलावा, वच, अम्ल फलों के रस उष्ण जल तथा मस्तु (दही के जल) से वमन कराये।
विविध तष्ण में विविध योगअन्नात्ययान्मण्डमुष्णं हिमं मन्थं च कालवित्।। तृशि श्रमान्मांसरसं मद्यं वा ससितं पिबेत् । आतपात्ससितं मन्थं यवकोलाम्बुसक्तुभिः ।। सर्वाण्यगानि लिम्पेच्च तिलपिण्याककाज्जिकैः। शीतस्नानात्तु मद्याम्बु पिबेत्तृण्मान् गुडाम्बु वा।। __ मद्यादर्धजलं मद्यं स्नातोऽम्ललवणैर्युतम्।। - स्नेहात्तीक्ष्णतराग्निस्तु स्वभावशिशिरं जलम् ।। - स्नेहादुष्णाम्बु जीर्णात्तु जीर्णान्मण्डं पिपासतिः। ... पिबेस्निग्धान्नतृषितो हिमस्पर्धि गुडोदकम्।। गुर्वाद्यन्ने तृषितः पीत्वोष्णाम्बु तदुल्लिखेत्।
क्षयजायां क्षयहितं सर्व बृंहणमौषधम् ।।। कृशदुर्बलरूक्षाणां क्षीरं छागो रसोऽथवा।। क्षीरं च सोर्ध्ववातायां क्षयकासहरैः श्रुतम्।। . रोगो पसर्गजातायां धान्याम्बु ससितामधु। पाने प्रशसतं सर्वा च क्रिया रोगाद्यपेक्षया!!
108