________________
-
प्रियशनी दीका अ. २२ नेमिनाथचरितनिरूपणम् त्तिनिरलायमादीना पन्धनानि च उिन्नानि । ततस्ते सर्वे जीरा मुममनुभनन्त' चन गताः । इत्य सारविकृतदयाकार्येण सतुष्टो भगवान” यत्कृतास्नदाह-= । मूलम्--सो' कुडलाण जुर्येल, सुत्तंग च महाजेसो। '
आभरणाणि य सव्वाणि, सारहिस्से पणाम ॥२०॥ . ' छायास कुण्डलाना युगल, सूत्रक च महायगा ।
आभरणानि च सर्वाणि, सारथये अर्पति ॥२०॥ 'टोश-'मो' इत्यादि।
महायशी.-महत्-सतिगायि यश-कीनियस्य स तथा, स भगवानरिष्टनेमि कुण्डलाना युगल, च-पुन' मनक-कटिसूत्रकम् केयरकादीनि अन्यानि व सर्वाणि आभरणानिस्कयूराटिकाति सर्माण्याभरणानि मारथये अपयति । वाटकेस्थिता'-पञ्जरेषु च स्थिता हनिष्यमाणा : मृगत्तित्तिरलाकादयोऽनेन सारथिना रक्षिताः, इति हेतोः परितुष्य , भगवान रिष्टनेमिस्तस्मै , पारितोपिक कुण्डलादिक ददातीति सूत्रार्थ ॥२०॥ 'विचार के अनुमार ही पजर एप पाडे मे यद किये हुए उन समस्त पशुजों को छोड़ने के अभिप्राय मे उनका द्वार उघाड दिया और उनके सय रन कार दिये। इससे 'सर के मर वे जीव वहा से आनदपूर्वक सुरिच होते हुए वन को चले गये । इस प्रकार सारथि कन इस दयामय कार्य से सतुष्ट भगवान ने उस समय क्या किया सो कहते
-'मो' इत्यादि। . अन्वयार्थ-(महाजसोसो महायशाः सः) महाकीर्ति सपन्न उन भने ___ उसी समय '(कुडलाण जुयल सुक्तगच-कुंडलोना'युगल सत्र च) दोनों 'कानों के कुडलो को और कटिमेग्वला की तथा अन्य (सव्याणि રામા અને વાડામા બ ધ કરેલા એ સઘળા પશુઓને છોડવાના અભિપ્રાયથી તેના દ્વાર ઉઘાડી નાખ્યું અને એમના બ ધન કાપી નાખ્યાં આથી તે સાળા જ આન દ પૂર્વક સુખી બનીને, ત્યાથી નિર્ભય થઈ વનમાં ચાલી ગયા આ પ્રકારના સારથીથી કરાયેલા આ દયામય કાર્યથી સવા ભગવાન તે સમયે શું કર્યું તેને ४९ छ -"सो" त्या!ि
. . । अन्याय--महाजसो-महायशा Hotlaपन्न ते प्रभु ये सभी कुडलाण जुयल मुत्तग च-कुडलाना युगल' मूत्रके च मन्ने ४ नाना 3. अनेट