________________
६३८
उत्तराध्ययनस्त्रे
टोका--'तस्स' इत्यादि ।
पिता=पालित• तस्य समुद्रपारस्य कृते रूपिणी हरिणीत्यभिधेया रूपवती= सुन्दरीं भार्याम् आनयति आनीतरान पारितः सर्वासुन्दरी रूपिणीत्यमित्रेया कन्या समुद्रपाoिda frame कारितant इति भावः । समुद्रपादो रम्ये मासा तया सह प्रीडति शन्दादिम
=
भोगान् उपभुक्ते इत्यर्थः । ||७||
17
मूलम् - अहे अन्य कैयाइ, पासायलोयणे टिओ ।
वज्झमणसोभाग, वज्झ पासंह वज्झंग ॥८॥
छाया -- अथ अन्यदा दाचित् प्रासादाकने स्थितः । यमण्डनशोभाक, नय पश्यति यगम् ||८|| टीका--'अर' इत्यादि ।
अथ=अनन्तरम् अन्यदा कदाचित मासादालोक्ने = मासानाक्षे स्थित' 'तम्स ववः' इत्यादि ।
अन्वयार्थ --- (पिया - पिता) पिता पालितने ( तस्स - तस्य ) समुद्रपाल का (रूविणि रुपिणिम्) रूपिणी इस नाम की (चवड - स्पवनीम् ) अनुपम सुन्दर रूपवाली कन्या के साथ (आणे - आनयति) विवाह कर दिया । ( रम्मे पामाए - रम्ये प्रासादे ) समुद्रपाल अपनीभार्या के साथ अपने सुरम्य महल मे (दोगुदगो जहा दौगुन्दकः यथा) दौगुन्दक देव की तरह (कील - क्रीडति ) शब्दादिक कामभोगों को भोगने लगा ॥७॥ 'अर अन्नया' इत्यादि ।
अन्वयार्थ (अह - अथ ) एक दीन की बात है कि (अन्नया कयाइ - “at Gazz” Yeule
अन्वयार्थ ---समुद्रपास उभर साय थता तेना पिया - पिता पिता यासित श्री तस्स - तस्य तेनु रूत्रिणी-रूपिणीम् ३चिट्टी नामनी रूववइ - रूपमतीम् अनु थभ सुहर ३चवाणी उन्यानी साथै आणेइ-आनयति भरी हीधु रम्मे पासाए - रम्ये प्रासादे समुद्रया पोतानी स्त्रीनी साथै पोताना सुरभ्य भसभा दोगुन्दको जहा - दोगुन्दक यथा हौशुन्धः देवनी भाइ कीलए-क्रीडति शब्दाभि ભાગાને ભાગવવા લાગ્યે 11ાા
"अह अन्नया" इत्यादि
अन्वयार्थ --अह-अथ मे हिवसनी बात छे है अन्नयाकयाइ- अयदा कदाचित्