________________
उमगध्ययनसो टीका--'तस्स' इत्यादि।
पिता-पालित. तस्य समुद्रपारम्य ते सपिणीहरिणीत्यमिोया स्पाती सुन्दरी भार्याम् जानयतिमानीतवान् । पारितः महिमुन्दरी रुपिणीमिया कन्या समुद्रपालितेन विाह सारित पान इति भार । स समुद्रपालो दोगुन्दरा देवो यथा दोगुन्दरदेव उप रम्ये प्रासादे तया सह क्रीडति-शदादिकाम भोगान् उपभुक्ते इत्यर्थः । ||७|| "मूलम् -अहे अन्नंया कैयाइ, पासायालोयणे टिओ।
वज्झमणसोभाग, वज्झ पासड वझंग ॥८॥ छाया--अथ अन्यता कदाचित, मासादालोकने स्थित'।
वयमण्डनशोभाक, मय पश्यति स यगम् ॥८॥ टीका-'अह' इत्यादि। अथ अनन्तरम् अन्यदा कदाचित् प्रासादालोकनेमासादगवाक्षे स्थित. 'तम्स रूपवई' इत्यादि।
अन्वयार्थ (पिया-पिता) पिता पालितने (तस्स-तस्य) समुद्रपाल का (रूविणिं-रूपिणिम्) रूपिणी इस नाम की (रूववड-स्पवनीम्) अनुपम सुन्दर रूपवाली कन्या के साथ (आणेइ-आनयति) विवाह कर दिया। (रम्मे पामाए-रम्ये प्रासादे) ममुद्रपाल अपनीमार्या के साथ अपने सुरम्य महल मे (दोगुदगो जहा-दोगुन्दक यथा) दोगुन्दक देव की तरह (कीला-क्रीडति) शब्दादिक कामभोगों को भोगने लगा || 'अह अन्नया' इत्यादि।
अन्वयार्थ (अह-अय) एक दीन की बात है कि (अन्नया कयाइ"तस्म रूबबई" त्यात
अन्वयार्थ-समुद्रपाल भ२ सय यता तना पिया-पिता पिता पालित श्राप तस्स-तस्य तनु रूविणीं-रूपिणीम ३पिएणी नामनी रूपवइ-रूपमतीम् मनु ५म सु.२ ३५वाणी न्यानी साथे आणेइ-आनयति स ४ ५ रम्मे पासाए -रम्ये प्रासादे समुद्रपाणपोतानी स्त्रीनी साथे पोताना सुरभ्य भसमा दोगुन्दको जहा-दोगुन्दक यथा होगुन्६४ देवनी भा४ कीलए-क्रीडति श६ म ભેગોને ભેગવવા લાગ્યું તેના
"अह अन्नया" त्यादि मन्वयार्थ अह-अथ ये सिनी वात छे अन्नयाकयाइ-अयदा कदाचित्