________________
६३४
उत्तराध्ययन सूत्रे
विरत आसीत् । तु= पुनः स महात्मन' = मशस्तात्मा भगवतो महारस्य शिष्य आसीत् । भगवन्त्यतात्म्य तेन प्रतिबोधितत्यान ||१|| मूलम् - - निग्गथे पार्वयणे, सांवए से विकोविए ।
पोषण ववहरते, पिंड नगरमार्गे ॥२॥ छाया--नैग्रन्थे माचने
।
1
पोतेन व्याहरन् पिण्ड नगरमागतः | २||
टीका- 'निगथे' इत्यादि । नेग्रन्थे= निर्ग्रन्यसम्वन्धिनि पचने
विशिष्ट कोविदः=विदित जीवादिपदार्थः स पालितो नाम - श्रावक पोतेन = महणेन व्याहरन= व्यापार कुर्वन् पिण्ड नाम नगरम् आगतः ||२||
मूलम् -- पिंडे बहरतस्त, वाणिओ देह धूयर ।
'तं सन्तं पइगिज्झ, सदेसमहं पर्थिओ ||३||
आसि- वणिज, श्रावक, आसीत् ) वणिक श्रावक था (सो-स.) वह (महप्पणी - महात्मन) महात्मा (भगवओ - भगवतः) भगवान (महावीरस्स - महावीरस्य) महावीर प्रभुका (सीसे - शिष्यः) शिष्य था ॥१॥ 'निग्गथे' इत्यादि ।
अन्वयार्थ -- (निग्गथे पावयणे - नैर्ग्रन्थे प्रवचने) निर्ग्रन्थ मबधी प्रवचन मे (विको विए-विकोविद ) विशिष्ट - विद्वान (से साव-स आवक ) वह श्रावक (पोषण यवहरते-पोतेन व्यवहरन् ) जहाज से व्यापार करता हुआ (पिटुड नगरमागर - पिटुण्डम नगरम् आगत ) पिटुण्ड नामके नगर मे आया ||२||
पालित नाम पासित ये नागनी मे वागिए सावए आसि-वाणिजः श्रावक. आसीत् वणि श्राव ता सो महप्पणी - स. महात्मा मे महात्मा भगवओ - भगवत भगवान महावीरना सीसे-शिष्य शिष्य हता ॥
“निग्गथे" धत्याहि
अन्वयार्थ - निगथे पावणे - नैग्रये प्रवचने निग्रन्थ समधी अथनभा विकोविए - विकोविद विशिष्ट विद्वान से सावऐ- स श्रावक से श्राप पोएण ववहरतो - पोतेन व्यहरन् यी व्यापार ४२४२॥ पिहुड नगरमा गए- पिहूण्डम् नगरम् आगत. थिहुए। नाभना नगरभा पहोच्या ॥२॥