________________
प्रियदर्शिनी टीका अ २० मृगपुत्रचरितवर्णनम्
टीका- 'पोसवी' इत्यादि ।
हे राजन् ! पुराणपुरमेदनी - पुराणानि = प्राचीनानि = अति-समृद्धानि यानि पुराणि= नगराणि तानि भित्ति= स्वामा शरणगुणैः पृथग् व्यवस्थापयति= स्वापेक्षया न्यू नानि दर्शयति या सा तथा सम्पुरोपमानभूतेत्यर्थ, कोशाम्बी नाम नगरी श्रस्ति । तत्र - नसचयः = धनसचयो नाम मम पिता आसीत् । स स्थभूत ? मभूत' प्रचुरधनवान् | 'पभूअ ' इति लुप्तमथमान्तम् । मुनेः पितु र्नाम धन सचय ति वृद्धाः ! तदानीं धनसचये जीविते सत्यपि 'आसी पिया' इति भूतकाल निर्देश, पिता इतिकथन च ससारावस्थापेक्षया एवमग्रेऽपि विज्ञेयम् ॥१८॥ सम्पति स्वस्यानयत्व निवेदयति-
मूलम् - पढमे वए महारोय', अउला में अच्छिवेयणा । अहोत्था विउँलो ढौहो, सव्वगत्तेसु पत्थिवा ' ॥१९॥
"
छाया - प्रथमे वयसि महाराज !, अतुला मे अक्षिवेदना | अभवद् विपुल दाइ, सर्वगात्रेषु पार्थिव । ॥ १९ ॥ टीका- 'पढ' इत्यादि ।
/७
हे महाराज | प्रथमे वयसि = यौवनकाले मे= मम अतुला = अनुपमा अक्षि वेदना=नेत्रपीडा अभवत् । तथा - हे पार्थन ! सर्वगा पु= अङ्गप्रत्यङ्गेषु विपुल
मद्दान् दाह=दाहज्वरथाभवत् ॥१९॥
=
रूप समझाते है- 'कोसची' इत्यादि ।
अन्वयार्थ - हे राजन् ! (पुराणपुर भेयणी - पुराणपुर भेदनी) अतिसमृद्रनगरों को भी अपने असाधारणगुणों द्वारा न्यून प्रकट करनेवाली ऐसी एक (कोसनीनाम नयरी - मौशानी नाम नगरी) कौगावी नामी नगरी है | उसमे (पभुय वणसचओ-प्रभ्रत धनसचय ) प्रचुर धन मपत्ति का मालिक 'घनसचय' नाम का (मज्झ पिया आसी-मम पिता आसीत् ) मेरे गृहस्थावस्था के पिता थे ॥ १८ ॥
वे छे – “कोसवी" धत्याहि
अन्वयार्थ ---हे शश्न! पुराणपुरभेयणी - पुरागपुरभेदनी अति समृद्ध नगरी એને પણ પેાતાના અસાધારણ તેજથી ઝાખો કહેવડાવે એવી એક જોક્ષરી નામ नयरी - कौशात्री नाम नगरी थाकी नामनी नगरी छे तेभा पभूयधणसचओમસૂતધનસજ્જ પ્રચુર ધનસ પત્તિના માલિક ધનસ ચય' નામના મારા ગૃહસ્થ
વસ્થાના પિતા હતા ॥ ૧૮૫