________________
प्रियदिशनो टीका अ... मृगापुरचरितवर्णनम् अहो ! अस्य साधो.-भोगे-भोगविपये असगता-निस्पृहता । सटोरकमुखवत्रिका रजोहरणादि तयारूपनिर्ग्रन्यपधारित्वादस्य भोगविपयेऽप्य नासक्तिराचर्य जन यति । अस्य पायो वर्णादिर ममाचर्यकारीति राजा श्रेणिको मनस्यचिन्तय दिति भावः ॥६॥
ततो राजा यदकरोत्तदुच्यते-- मूलम् तस्से पाए उ वंदित्ता, काउंण यं पयाहिण ।
नाइंदूरमणासन्ने, पजली पडिपुच्छड ॥७॥ डाया-~-तस्य पादौ तु पन्दित्वा, कृत्वा च प्रदक्षिणाम् ।
नातिरेऽनासन्ने, प्राञ्जलि' प्रतिपृच्छति ॥७॥ टीस-तस्म' इत्यादि ।
तस्य साधो पादौ चरणो वन्दित्वा प्रणम्य, मदक्षिणा च कृत्वा नाति दूर-नातिविमकृप्टे, अनासन्ने नातिसमापे स्थितो राजा प्राञ्जलि. करबद्ध • सन शारीरिक विषयक अनपेक्षा वृत्ति है उमसे प्रकट होने वाला निर्मल भाव महान् अाश्चर्य जनक बन ररा है। (अहो भोगे असगया-अहोभोगे असगता) स्पृहता तो इनकी अत्यन्त आश्चर्य उत्पन्न करती है। इस प्रकार राजा के मनमे मुनिराज को सही बातें आश्चर्य जनक प्रतीत हो रही थी ॥३॥
इनको देखकर राजाने जो किया सो कहते है-'तस्स' 'इत्यादि।
अन्वयार्य-इस प्रकार आश्चर्यभाव मे मग्न हुए उन राजाने उनके पास पहुँचकर (तस्य पाण्उ वदिता-तस्य पादौ वन्दित्वा) उनके चरणों मे वदना की, पश्चात् (पयाहिण काऊण नाइदरमणासन्ने पजली पडिपुच्छइ-प्रदक्षिणा कृत्वा नातिदूरे अनासन्ने प्राजलिः मतिपृच्छती) ४८ यस निमार महान आश्चयन मनी छ अहो भोगे असगया-अहो भोगे असगता लगविषयमा मेमनी निस्Yoता सतत આશ્ચર્ય ઉત્પન્ન કરે છે આ પ્રકારે રાજાના મનમા મુનીરાજની સઘળી બિના આવ્યયંજનક જ દેખાઈ રહી હતી . ૬
मेमन ने येशु यु ते ४९ छ-"तस्स" त्यादि।
અન્વયાર્થ–આ પ્રકારના આશ્ચર્યભાવમાં મગ્ન બનેલા છે રાજાએ તેમની पाय पस्यीन तस्स पाएउ वदित्ता-तस्य पादौ वन्दित्वा तमना यशुमा पहन इस __पछी पायाहिण काऊण नाईदरमणासन्ने पजली पडिपुन्छइ-प्रदक्षिणा कृत्वा नातिदरे