SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ प्रियदिशनी टोका अ. ९ मृगापुश्चरितवर्णनम् चरणभूमि गच्छति । तदेव कथयति-भक्तपागस्स' इत्यादि । स मृगः भक्त पानम्य-गस्य जलस्य च अर्याय-हेतोः वल्लरागि-सरनवनानि, सरासिसरोवराणि च गच्छति । ॥८०॥ तत:मूलम्-खोइत्ता पाणिय पाउ, वल्लरे हि सरेहि य । मिगचीरिय चरित्ता ण , गच्छेई मिगचारियं ॥१॥ डाया-खादित्वा पानीय पीत्वा, वलरेषु सरस्सु च । मृगचर्या चरित्वा खलु, गति मृगचर्याम् ॥८॥ टीका--'वाइत्ता' इत्यादि। . मृगो लरेपु-सरन पनेषु खादित्वा-तृणादिक चरित्वा सरसु च पानीय पीचा, तथा-मृगचर्या-चरण=चर्या-उतश्वेतश्चोत्प्लवन-मृगाणा चर्या मृगचर्या ताम्, चरित्वा कृत्वा मृगस्वभावोचितमुत्प्लवनादिक कृत्वेत्यर्थः, खलु-निश्चयेन मृगया-मृगाणा चर्या चेष्टा-स्वातन्त्र्पोपवेगनाद्यात्मिमा यस्या सा मृगचर्या ता गच्छति । अय भावः-मृगो बनेपु तृण चरिता सरस्सु पानीयं पीत्वा च स्वस्वाभाविक गत्या उत्प्लुत्योत्प्लुत्व स्ववासोचितस्थाने समागन्तीति । 'बछरेहिं सरेहिं' इत्युभयत्र समम्यर्थे तृतीया ॥८॥ (सुही होइ-सुग्वी भवति) नीरोग हो जाता है 'तया-तदा) उस समय वह भक्तपान के निमित्त (गोयर-गोचरम्) चरने की भूमि की तर्फ (गच्छइ-गच्छति) निकल जाता है। वहा वह सघन वनो मे एव तालावो पर जाकर ग्वाता है और पानी पीता है ॥८॥ फिर क्या करता है सो कहते है-'खाइत्ता' इत्यादि । ___ अन्वयार्थ-इसलिये जिस वह मृग(वल्लरेहि-वल्लरेपु) सघनवन एव (सरेहिं य सरस्सु च) तालायो पर जाकर (खाइत्ता-वादित्वा) वा कर (पाणिय सुखी भवति ना२।। 45 लय छ तया-तदा मते ते पोताना पोर ने भाट गोयर-गोचर ५२१ मारे गोय२ भूमीमा गच्छद-गच्छति नीजी जय छ त्या એ ગાઢ વનમાં જઈને ખાય છે અને તળાવમાં જઈ પાણી પીવે છે કે ૮૦ ५७ शु ४२ छ ते मताव छ-'खाइत्ता' त्या अन्वयार्थ-सा भाटे २ रे से भृक्ष वलरेहि-वल्लरेषु गाढा पन भने सरेहिं य-सरस्सु च तणावे २ ४४ने खादत्ता-खादित्वा मा पाणीय पाउ
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy