________________
मृ
उत्तराध्ययनस्
नरकवक्तव्यतामुपसहरन गायाज्यमाह
मृल्प - निचं भीषण तत्येण दुहिणं वहिण ये । परमा दुहसवडी, वेणा वेडया मए ॥ ७१ ॥
छाया -- नित्य भीतेन प्रस्तेन दुसितेन व्ययितेन न । परमा दुसरा, वेदना विना मया ॥७२॥ टीका- 'निच' इत्यादि ।
हे मातापितरौ ! नरके नित्य = सर्वदा भीतेन - भययुक्तेन स्तेन = उद्विग्नेन अतएर दुखितेन= सजातविविधदु खेन च पुनः व्यथितेन=म्मान स पाङ्गतया चलितेन च मया दुःखसनद्धाः परमा. = उत्कृष्टा वेदना अनन्तवार वेदिता = अनुभूताः । वेदना पराऽपि भवति, तन्निराकरणार्थं 'दुद्दसद्धा' इति विशेषणमुक्तम् ॥७१॥
D
पिलाई है तथा (जलती ओवसाओ रुहिराणि य-ज्वलन्तीः बसा रुधिराणि च) गरम २ वसा - चर्बी एव धिर भी अनेकवार (पाइओ - पागितः) पिलाया है कि हे नारक ! तुझे ये सब चीजें पूर्वभव मे नडी प्रिय थीं ||७० ||
अब नरक के दु· सोंका उपसहार करते ह - 'निच' इत्यादि अन्वयार्थ - हे माततान ' नरकमे (नित्यम्-निच्च) सर्वदा (भीष्णभीतेन) भययुक्त तथा (तत्थेण - त्रस्तेन) उद्विग्न इसी लिये (दुरिएणदुखितेन) दुखित एव ( वहिण - व्याधितेन ) व्यथित हुए (मए-मया ) मैने (दुसवा-दुख सद्वा) दुबों से सबद (परमा - परमा) उत्कृष्ट ( वेणा - वेदना) वेदनाएँ अनतवार (वेडया-वेदिता ) अनुभवित की हैं। ज्वलन्ती. वसा रुधिराणि च गरमा गरम ग्ररणी भने सोही पशु અનેકવાર पाइओ - पायित पीवरावेस छु ! हे ना ! तने पूर्वभवभा भा मधी ચીજો ઘણુંી પ્રિય હતી ॥ ૭૦
ભયવાળા
डवे नरहुना हुोना उपस द्वार हरता है-" निच्च" त्याहि । अन्वयार्थ -- माता पिता । नरश्मा निच्च नित्य हमेशा भीएण-भीतेन तथा तत्थेण - त्रस्तेन द्विग्न से भरथी दुहिएण-दु खितेन દુ ખિત अने व्यथित जनेला मए - मया क्षेत्रा में दुहराबद्धा- दुक्खसवद्धा हुनास ३५ परमा-परमा' भने प्राश्नी वेयणा-वेदना' बेहनाओ। अनेश्वार वेइया - वेदिता अनुभव उरेल छे