SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ ४२७ %3 प्रियरिना टीका ब १९ मृगापुनचरितवर्णनम् रात्रिभोजनपरिहारस्य दुष्फरतामाहमृलम्-चउबिहे वि आहारे, राईभोर्यणवजणा। सनिहीसचओ चर्च, वजेयंव्वे सुदुक्कर ॥३०॥ छाया-चर्षियेऽपि जागरे, रात्रिभोजनार्जनम् सनिधिसचयश्चैव, वयितव्य. मृदुवारम् ॥३०॥ टीका--'चउन्विहे वि' इत्यादि । हे पुत्र ! साधुना अगनपानखाद्यस्वाधरूपे चतुर्वि प्रेऽपि आहारे रात्रिभोजनन स्तव्यम् । साधयो रानी चतुर्विधमप्याहार न भुञ्जते इति भाव । च-पुन साधुना सनिधिसचय -सनिधीयते नरकारिपु स्थाप्यते आत्माऽनेनेति सनिधि घृतगुडादेरचिनकालातिकमणेन स्थापनम् , स चासो सवयश्चेति, मोऽपि यापज्जीव पर्जयितव्य एव । एतत्सुदाकर त्वादृशेन । अनेन पठनतस्त्र दुप्परत्व मचितम् ॥३०॥ है । परन्तु तुम राजपुत्र हो-सो यह मर तुम से यावज्जीव कैसे निम सकेगा अत इस चारित्र पद के चाफचिक्य मे न पडकर मेरी वान सानो अपने घर पर ही रहो ॥२०॥ उठे रानिमोजन के विषय मे कहते हैं-'चउन्धिहे' इत्यादि । अन्वयार्थ हे पुन । साधु अवस्था में साधु के लिये (चउबिहे वि आहारे राई भोयणवजणा-चतुर्विधेऽपि आहारे रात्रिभोजनवर्जनम) र तर्विध आहार के विपय में रानिमोजन का यावज्जीव त्याग करदेना पड़ता है। तथा 'सनिहीसचओ चेव वजेयन्वे सुदुक्करम्-सनिधि सचयश्चैव वजेयिनन्ध सुदुष्करम्) वृत, गुड आदिमा सग्रह करना यह भी यावज्जीव छोड दिया जाता है। यह सर पाते मुझे बेटा। પ્રકારની ભાવના છોડી દેવી પડે છે પરંતુ તમે તો રાજપુત્ર છે. તે પછી આ સઘળી વાતે તમારાથી કઈ રીતે પાળી શકાશે ? માટે ગ્રામ પદના ચક્રાવામાં ન પડતા અમારી વાત માનીને આપણે ઘેર જ રહે છે ૨૯ छ रात्री मानना विषयमा ४ छ-"चउबिहे" त्या मन्वयार्थ-पुत्र । साधु सपश्थामा साधु माटे चउधिहे वि आहारे राईभोयणवज्जणा-चतुर्वियेऽपि आहारे रात्रिभोजनवर्जनम् यतुविध माहाना विष यमा विमानना हमीपत त्याग २३५डे छे तथा सनिहीसचओ चेव बनेयत्वे मुदक्करम्-सनिधिसचयश्चैव वयितव्य. सुदपकरम घी, गण मन સ ઘરી રાખવું એ પણ તેમને જીદગીભરની મનાઈ છે આ સઘળી વાતોથી અમોને
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy