________________
उत्तराययनमा
तथामूलम् --तहेवे विजओ रोया, आणटाकित्ति पन्चेए ।
रज तुं गुणसमिद्ध पयंहितु महायसो ॥५०॥ छाया-तथैर जियो राना, आनष्टागैतिः मानाजीन् ।
राज्य तु गुणसमृद्ध, महाय महायगाः ॥५०॥ टीका-'तदेव' इत्यादि।
तौर-तेन प्रकारेणेर आनटाकीर्ति: भासमन्ताना अरोति. यस्य स तथा, अत एर महायशा -पिस्ततकीर्ति नियो राजा-जियो नाम द्वितीया चल्देवो गुणसमृद्ध गुणे स्वाम्यमात्यमुद्दपोश राष्ट्रदुर्गा सप्तमी राया. समृद्ध तु अपि राज्य प्रहाय परित्यज्य मानाजीत मनग्या गृहीतवान् आणढाकित्ति' इति लुमप्रथमान्त पदम् ॥५०॥
अथ विजयराजकथा आसीत् द्वारावत्या नगयों द्वादशतीर्थकरमासुपूज्यशासने बामराजनामको नृपः । तस्यासीत् सुभद्रामिया महिपी । तस्याः कुपिसभको द्विपृष्ठवासुदेवा
तथा तहेव विजओ' इत्यादि।
अन्वयार्थ-(तहेय-तथैव) इसी प्रकार से (आनहा कित्ति-आन. टाकीर्ति') अकीर्ति से रहित अतण्व (महायसो-महायशा.) महायशमपन्न (विजओराया-विजयो राजा) विजय नामके द्वितीय बलदेवने (गुणसमिद्ध रज पहाय-गुणसमृद्धम् राज्य प्रहाय) स्वामी, अमात्य, सुहृत, कोष, राष्ट्र, दुर्ग एव बल इन सात राज्यागों से समृद्ध राज्यका परित्याग करके (पव्वरा-पावाजीत्) दीक्षा अगीकार की।
विजय राजकी कथा इस प्रकारकी हैद्वारकानगरी में बारह वें तीर्थकर वासुपूज्य के शासन में ब्रह्म तथा-"तहेव विजओ" त्या
म-क्या-तहेव-तथैव सा रे आनट्ठा कित्ति-आनष्टाकीत अपाती थी २खित मने महाजसो-महायशा' महाशय सपन्न विजयो राया-विजओ राया विन्य नामना भी वे गुणसमिद्ध रज पहाय-गुणसमृद्ध राज्य प्रहाय સ્વામી, આમત્ય, સુહત, કેષ, રાષ્ટ્ર, દુગર અને બળ આ સાત રાજયગાથી સમૃદ્ધ शयना परियार ४०० पन्चए-पात्राजीव दीक्षा शि२ ४री
વિજય રાજાની કથા આ પ્રકારની છે – દ્વાવરકા નગરીમા બારમા તીરંકર વાસુપૂજ્યના શાસનમાં બ્રારાજ નામના