________________
२३५
प्रियदर्शिनी टीका अ १८ श्री उन्युनायकथा भगवान केवलनान केवलदर्शनाद्यैश्वर्ययुक्त. सप्तदशस्तीर्थङ्करः अनुत्तरा-सर्वो. स्कृष्टा गतिमोक्षस्पा प्राप्तः ॥३९॥
अप श्रीकुन्युनायकथा___ अत्र जम्मृद्वीपे माग-विदेहेपु आवर्तविजये खड्गिपुर्या सिंहावहो नाम नृपो बभूव । स हि ससारवैचित्र्य पिलोग्य प्राप्तवैराग्योऽन्यदा विश्रुताचार्य सविधे दीक्षा गृहीतवान् । स हि विंशतिस्थानकाना समाराधनेन स्थानकगासित्व समाराध्य तीर्थकरनामगोत्रकर्मसमुपार्जितवान् । तथा-पवित्र चारित्र
'तथा-'इस्वागु' इत्यादि । . अन्वयार्थ (डक्खागुराय वसभो-इक्ष्वाकुराजवृपभ) इक्ष्वाकुवशीयभृपों में श्रेष्ट (कुन्युनाम नराहियो कुन्युर्नाम नराधिपः) कुन्युनाम के छठवें चक्रवर्ती हुए है (विस्वाय फित्ती-विख्यातकीर्तिः) तथा वही प्रसिद्ध कीर्तिसपन्न ( भयव-भगवान् ) अष्ट महाप्रातिहार्यों से सुशोभित सत्रहवें तीर्थकर हुए हैं। इन्होंने (अणुत्तर गइ पत्तो-अनुत्तराम् गतिं प्राप्तः) सर्वोत्कृष्ट सिद्धगति प्राप्त की है।
इनकी कथा इस प्रकार है___ इस जगुद्वीप के अन्दर पूर्वविदेह मे एक आवर्त नामका विजय है उसमें ग्वनिपुरी नामकी एक नगरी थी। वहांका शासक सिंहावह नामका राजा या। इसने मसारकी विचित्रता देखकर वैराग्यकी दृढता से किसी एक समय विश्रुताचार्य के पास दीक्षा धारणकी और बीस स्थानोंकी सम्यक् आराधना द्वारा स्थानकवासि पनेकी आराधना कर
तथा--"इक्खागु"
मन्वयाव-इववागुरायवसभो-इक्ष्वाकुराजपभः ४६वा रशना २inसाभा श्रेष्ठ कुन्युनाम नराहियो कुन्थुर्नामनराधिपः उन्यु नामना छ। यस्ता
ये छे विकावायकित्ती-विरयातकीर्तिः तथा से प्रसिद्ध प्रीतिस पन्न भयव-भगवान् सुशामित प्रतिडाशयी सत्तरमा ती ४२ 4ये छ तभी अणुत्तर गड पत्तो-अनुत्तरा गति प्राप्त सवोट सिद्धजति त उरेस छ
તેમની આ કથા આ પ્રમાણે છેઆ જમ્બુદ્વીપની અ દર પૂર્વ વિદેહમાં એક આવર્ત નામનુ વિજય છે તેમા ખડ્રિપુરી નામનું એક નગર હતુ ત્યાનો શાસક સિહાવહ નામને રાજી હતું તેમણે સમારની વિચિત્રતા જાણીને વૈરાગ્યની દૃઢતાથી કે એક સમય વિતા ચાર્યની પાસે દીક્ષા ધારણ કરી, અને વીસ સ્થાનેની મુખ્ય આરાધના દ્વાને સ્થા નકવાસીપણાની આરાધના કરી તીર્થ કર નામ કમનું ઉપાર્જન કર્યું પછી પવિત્ર