________________
प्रियदर्शिनी टीका अ १८ श्री कुन्गुनायकथा
२३५ भगवान केवलनान केवलदर्शनाद्यैश्वर्ययुक्तः सप्तदशस्तीर्थङ्करः अनुत्तरा-सर्वोस्कृष्टा गति-मोक्षरूपा प्राप्तः ॥३९॥
अथ श्रीकुन्युनाथकथा__ अब जम्मूद्वीपे मार-विदेहेषु आवर्तविजये खनिपुर्या सिंहावहो नाम नृपो भून । स हि ससारवैचित्र्य पिलोक्य माप्तवैराग्योऽन्यदा विश्रुताचार्य सविरे दीक्षा गृहीतवान् । स हि विंशतिस्थानकाना समाराधनेन स्थानकवासित्व समाराध्य तीर्थकरनामगोरकमसमुपार्जितवान् । तथा-पवित्र चारित्र
'तथा-'इस्वागु' इत्यादि। - अन्वयार्थ-(इरखागुराय वसभो-इक्ष्वाकुराजपमः) इक्ष्वाकुवशीयभूपों में श्रेष्ठ (कुन्युनाम नराहियो कुन्थुर्नाम नराधिपः) कुन्थुनाम के छठवें चक्रवर्ती हुए है (विस्वाय कित्ती-विख्यातकीर्तिः) तथा वही प्रसिद्ध कीर्तिसपन्न ( भयव-भगवान् ) अष्ट महाप्रातिहार्यो से सुशोभित सत्रहवें तीर्थकर हुए हैं। इन्होंने (अणुत्तर गइ पत्तो-अनुत्तराम् गतिं प्राप्तः) सर्वोत्कृष्ट सिद्धगति प्राप्त की है।
इनकी कथा इस प्रकार है___इस जवुढीप के अन्दर पूर्वविदेह मे एक आवर्त नामका विजय है उसमें खङ्गिपुरी नामकी एक नगरी थी। वहांका शासक सिंहावह नामका राजा था। इसने ससारकी विचित्रता देखकर वैराग्यकी दृढता से किसी एक समय विश्रुताचार्य के पास दीक्षा धारणकी और बीस स्थानोंकी सम्यक् आराधना द्वारा स्थानकवासि पनेकी आराधना कर
तया-"इक्खागु"
मन्वयार्थ इक्वागुरायवसभो-इक्ष्वाकुराजरपभः वा शना २ionसोभा श्रे४ कुन्युनाम नराहियो कुन्थुर्नामनराधिपः न्यु नामना छ81 -यवती थयेट छ विक्ग्यायकित्ती-रिख्यातकीर्ति तथा मे४ प्रसिद्ध प्रीति स पन्न भयव-भगवान् सुशामित प्रतिमाथी सत्तरमा ती ४२ थये छ तेभरे अणुत्तर गइ पत्तो-अनुत्तरा गतिं प्राप्त. सर्वोत्कृष्ट सिद्धगति त उरेस छ
તેમની આ કથા આ પ્રમાણે છેઆ જમ્બુદ્વીપની અ દર પૂર્વ વિદેહમાં એક આવર્ત નામનું વિજય છે તેમાં ખઝિપુરી નામનું એક નગર હતુ ત્યાનો શાસક સિતાવહ નામને રાજા હતે તેમણે સંસારની વિચિત્રતા જાણીને વૈરાગ્યની દૃઢતાથી કઈ એક સમય વિશ્રતાચાર્યની પાસે દીક્ષા ધારણ કરી, અને વીસ સ્થાનની સમ્યફ આરાધના દ્વારા સ્થા નકવાસીપણાની આરાધના કરી તીર્થકર નામ કમનું ઉપાર્જન કર્યું પછી પવિત્ર