SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 7 उत्तराध्ययन सूत्रे श्रुतचारित्रधर्म सम्यक् परिपाल्य तृतीयदेवलोके गतः । ततश्चयुतो महाविदेहे केटी भूत्वा सिद्धिगतिं गमिष्यति । माचकरर्तिनः सर्वमायु पञ्चक्षण । ॥ इति वर्त्तीया ॥ ९८० तथा- मूलम् - सणंकुंमारो मणुंस्सिदो, चक्कही महि ओ । पुत्त रज्जे ठेवित्ताण, सो'वि' राया तंत्र छाया - सनत्कुमारा मनुष्येन्द्रः, चक्रवर्ती महर्दिकः । पुत्र राज्ये स्थापयित्वा खलु, सोऽपि राजा तपोऽचरत् ||३७|| टीका- 'सणकुमारो' इत्यादि । स प्रसिद्ध महर्द्धिको मनुष्येन्द्रश्चतुर्थचक्रवर्ती राजा सनत्कुमारोऽपि पुत्र राज्ये स्थापयित्वा तप = चारित्रम् अचरत् = समाराधितवान् ॥३७॥ उन्होंने राज्यका परित्याग कर उन्ही के समीप जिनदीक्षा धारण की। धर्मका परिपालन अच्छी तरह करके फिर वे चक्रवर्ती तृतीय देवलोक मे गये । वहा से चकर महाविदेह मे केवली होकर सिद्धि पदको प्राप्त करेगे। इनकी आयु पाच लाख वर्षकी थी ॥ ३६ ॥ फिर 'भी- 'सणकुमारो' इत्यादि । अन्वयार्थ - (सो- स उ स प्रसिद्ध (महिडिओ - महर्द्धिक) महाऋद्धि मपन्न ( मणुसिदो - मनुष्येन्द्र) मनुष्यों मे इन्द्र जैसे चतुर्थ (चक्कवहीचक्रवर्ती) चक्रवर्ती (सणकुमारो - सनत्कुमार अपि) सनत्कुमार ने भी (पुत्त रज्जे ठवित्ताण - पुत्र राज्ये स्थापयित्वा ) अपने पुत्रको राज्य मे स्थापित करके ( तव चरे-तप अचरत्) चारित्र की आराधना की। તેણે તુરનજ રાજ્યના પરિત્યાગ કરી તેમની પાસેથી દીક્ષા ધારણ કરી લીધી ધતુ સારી રીતે પરિપાલન કરીને ત ચક્રવતી મરીને ત્રીજા દેવલેાકમા ગયા અને ત્યાનુ આયુષ્ય પુરૂ કરી ત્યાથી ચવીને મહાવિદેહમા કેવળી થઈને સિદ્ધિપદને પ્રાપ્ત * એમનુ આયુષ્મ પાચ લાખ વતુ હતુ ॥૩૬॥ पछी पशु---" सणकुमारो" धत्यादि । रे ॥३७॥ अन्वयार्थ -सो-स से असिद्ध महिडिओ - महर्दिक' भडा रिद्धि सपन्न मणुसिदो - मनुष्येन्द्र मनुष्योभा न्द्र वा थोथा चक्वट्टी - चक्रवर्ती यवती सणकुमारोऽवि - सनत्कुमारोऽपि सनत्कुमारेय पुत्त रज्जे ठविताण-पुत्र राज्ये स्थाप दिवा पोताना पुत्रने राज्यशासननी धुरा सोधी हर्ध तव चरे-तप अचरत् ચારિત્રનો આરાધના કરી
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy