________________
१५४
उत्तराध्ययन सूत्रे
पूर्वाणि । सपूर्णश्रामण्यपर्याये लक्षपूर्वाणि । पत्र भरतचक्रिणः सर्वमायुवर शीतिलक्षपूर्वपरिमितमभूत् ॥२४॥
॥ इति भरतचक्रिपथाः ||
1
तथा -
-
मूलम् - सगरो वि' सार्गेरत, भरहवास नरोहियो । इरिय केवल हिची, दयांए परिनि
छाया - सगरोऽपि सागरान्त भारतवर्षे नराधिपः । ऐश्वर्य केवल हिल्या, दयया परिनिर्टत ||३५|| टीका- 'सगरो वि' इत्यादि ।
॥३५॥
>
हे सुने ! नराधिप सगरोऽपि - सगरनामा द्वितीयचक्रापि सागरान्त = दिग्नये सागरपर्यन्त उत्तरदिशि चुल्लहिमवत्पर्यन्त च भारतवर्षम् तथा केवलम् = अद्वितीयम् ऐश्वर्य च हिला=परित्यज्य दयया= सयमेन परिनिर्वृत =मुक्त. ॥३५॥ पर्याय में इनका एक लाग्य पूर्व निकला हैं । इनकी आयु चौरासी ८४ लाख पूर्वकी थी ||३४||
॥ भरत चक्रवर्ती कथा सपूर्ण ॥ फिर दृष्टान्त कहते है- 'सगरो वि' इत्यादि ।
अन्वयार्थ -- हे सजय मुने ! अब मै तुमको सगर चक्रवर्ती का भी दृष्टान्त सुनाता हू (नराहियो-नराधिप ) नराधिप ( सगरो विसगरोऽपि ) सगरचक्रवर्ती भी ( सागरत - सागरान्तम् ) सागरपर्यन्ततीन दिशाओं में समुद्र पर्यन्त तथा उत्तर दिशा में चुल हिमवत्पर्यन्त (भरश्वास - भारतवर्षम् ) भारत वर्षका शासन करके पश्चात् उसके (केवल इस्सरिय- केवल ऐश्वर्यम्) असाधारण ऐश्वर्यका ( हिच्चा -हित्वा) પૂર્વ ન્યતીત કરેલા સર્પ શ્રાઞણ્ય (સાધુ) પર્યાયમા એમણે એક લાખ પૂર્વ વ્યતીત કરેલા આ પ્રમાણે તેમનુ આયુષ્ય (૮૪૦૦૦૦૦) ચાર્ટીંઞી લાખ પૂર્વાંનુ હતુ ૧૩૪મા એ રીતે ભરત ચક્રવતી ની કથા સપૂણૅ થઈ
दूरीथी दृष्टात उडे छे-- "सगरो वि" धत्याहि
અન્વયા ———હૈ સ જયમુનિ ! હવે હુ તમને સગરચક્રવર્તીનુ દૃષ્ટાંત પશુ સ ભ nig छु नराहिनो - नराधिप नराधिप सगरो वि-सगरोऽपि सगर यावर्ती चालु सागरत - सागरान्तम् सागर पर्यत त्रषु हिशासभा समुद्र पर्यत तथा उत्तर दिशामा चूस हिभवत् पर्यत भारहवास - भारतवर्षम् लास्तवर्धनु शासन कुरीने पछीथी ते केवल इस्सरिय - केवल ऐश्वम्य असाधारण मैश्वर्य ना हिच्चा -हित्वा