________________
-
-
-
-
-
-
-
-
-
-
१४४
उत्तगययनसूत्रे पुनरुपदेप्टुमाह--- मूलम्-किरिय च रोए धीरे', अफिरिय परिवजए ।
दिट्रीएं दिटीसर्पन्ने, धम्म चर सुदुच्चर ॥३३॥ छाया--क्रिया च रोचयेद् धीर , अक्रिया परिवर्जयेत् ।
दृष्टया दृष्टिसम्पन्नो, धर्म चर मुदुधरम् । ३३॥ टीका--'फिरिय च' इत्यादि।
हे सजय मुने! धीरः-मयमठिमान मुनि प्रियाम् सदनुष्टानात्मिका उभयकाले प्रतिक्रमणपतिलेखनगरूपा मोक्षमार्गसाधनभूता ज्ञानसहिता क्रिया स्वय रोचयेत्-कुर्यात् , चकारस्योपलक्षणत्वादन्यैरपि कारयेत् । यहा-क्रियाम् अस्ति जीवः, अस्ति अजीच.' इत्यादिरूपा जीपाजीपादिसना स्वय रोचयत-मन्येत, चकारादन्यानपि मानयेत् । तया-अक्रियाम् मियात्विभि. कल्पितामज्ञानरूपा कपिया, यहा-अक्रियाम्='नास्ति जीप , नास्ति अजीर' इत्यादिस्पा परिवजे येत्=परित्यजेत् । तथा-दृष्टया-सम्यग्दर्शनात्मिकया युद्धपा सह दृष्टिसम्पन्न =
फिर उपदेश करते ह 'किरिय च' इत्यादि।
अन्ययार्थ-हे सजय । (धीरे किरिय रोयर-धीर. क्रिया रोचयेत्) सयम में धृतिसपन्न मुनि का कर्तव्य है कि वह सदनुष्ठानात्मक प्रतिक्रमण एव प्रतिलेखनरूप क्रिया को दोनों समय करे। तथा दूसरो से भी करावे। अथवा-"जीव है अजीव है।" इत्यादिरूप से जीव और अजीव की सत्ता को वह स्वय स्वीकार करे और दूसरो को भी इसकी स्वीकृति करावे । तया (अकिरिय परिवजरा-अक्रिया परिवर्जयेत् ) मिथ्यादृष्टियो द्वारा कल्पित अज्ञानरूप कप्ट क्रिया का अथवा जीव नहीं है अजीव नही है इत्यादि जीवाजीच विपयक नास्तित्व क्रिया का परित्याग करे। और (दिट्ठीप-दृष्टया) सम्यग्दर्शनरूप वुद्धिके साथ (दिहिसपन्ने
शथी पहेश उछ-"फिरिय च" त्याle |
मन्वयार्थ -९ सय धीरे फिरिय रोयए-धीर क्रिया रोचयेत् सयममा જ્ઞાન મ પન મુનિનુ કર્તવ્ય છે કે, તે સદનુષ્ઠાનાત્મક પ્રતિક્રમણ અને પ્રતિલેખન રૂપ ક્રિયાને બને સમય કરે તથા બીજાઓ પાસે કરાવે અથવા “જીવ છે અછવા છે” ઈત્યાદિરૂપથી જીવ અને અજીવની સત્તાનો તે શ્ય સ્વીકાર કરે અને બીજાઓ પાસે पण तेनो स्वा४।२ रा तथा अकिरिय परिवज्जए-अक्रिया परिवर्जयेत मिथ्याष्टिये। દ્વારા કલ્પિત અજ્ઞાનરૂપ કષ્ટ ક્રિયાનું અથવા જીવનથી અજીવ નથી ઈત્યાદિ જીવા
३५ नास्तित्व ािने। परित्याग ४२ मने दिट्ठीए-दृष्टया सभ्यन३५ भुद्धिनी