SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ १८ अनियराजरपदेश १३९ शनपरिपूर्णायुर्जीवमटशः आसम् अभूवम् । यथा जीवो यदि मनुष्यलोके शतपर्यन्त जीवति, तदा स परिपूर्णाप्को भगति, तथैव अह महामागनानि ब्रह्मनामपञ्चमवलोकविमाने परिपूर्णायुफोऽभवम् इति भावः । दे. लोके हि या मा पाठि -पालिरिच पाटि.पितजलपारणाद् भवस्थिति , सा चेह मल्योपमममाणा । तथा-महापालि सागरोपमप्रमाणा च भवस्थिति रस्ति । सागरोपमप्रमाणत्वेनास्या महत्त्वम् । एतदेवस्थितिद्वय देवसम्बन्धि । अनयोभाम्पित्योम ये महापालिन म भवस्थिति , दिव्यावर्षशतोपमा देवभवसम्पन्ति पर्पगततुल्या, सागरोपमप्रमाणा आमीत, यथा-मृत्युलोके वर्पशन परमायुम्तथैव तन महापालि• परमायु' । तावदायुप्फोऽहमभवम् , अतो मम पञ्चम देवठोके उत्कृष्टतो वर्पशनोपमदरासागरोपमस्थितिरासीत् ॥२८॥ तथामूलम्-से' चुओ वभलोगाओ, माणस्त भवमागओ। अप्पणो ये पंरेसि चें, आउ जाणे हा तहाँ ॥२९॥ वर्ष की पूर्ण जायुवाले जीव के समान था, अर्थात् मनुष्यलोक मे जिस प्रकार कोई जीव सौ १०० वर्ष की आयुतक जीवित रहता है वह जैसे पूर्णायुप्फ कहलाता है इसी प्रकार मै भी उस विमान मै परिपूर्ण आयुवाला देव था। स्वर्गों में पल्यप्रमाण एव सागरप्रमाण स्थिति ठेवोंकी कही गई है। सो यहा पालि शन्द से पल्यप्रमाण एव महापाली शब्द से सागर प्रमाण स्थिति ग्रहण करना चाहिये । क्षत्रिय राजमपि कह रहे हैं कि वहा पर मेरी (दिव्वा-दिव्या) देवसवधी स्थिति (परिससओरमा महापाली-वर्षशतोपमा महापालि.) मनुष्य पर्याय की मौ १०० वर्ष प्रमाण आयु भोगनेवाले जीव के समान दस १० सागर की पूर्णस्थिति यी ॥२८॥ મનુષ્યલોકમા કેઈ છ વર્ષની આયુ સુધી જીવીત રહે છે તે જેમ પૂર્ણ આયુ થવાળે કહેવાય છે, એ જ પ્રમાણે હું પણ તેજ વિમાનમા પરિપૂર્ણ આયુષ્યવાળે દેવ હતે સ્વર્ગમાં પત્ય પ્રમાણે અને સાગર પ્રમાણુ સ્વિતિ દેવેની બતા વવામાં આવેલ છે તે અડી પાલી શબ્દથી પચે પ્રમાણ અને મહાપાલી શબ્દથી ભાગ- પ્રમાણ સ્થિતિ ગ્રહણ કરવી જોઈએ ક્ષત્રિય રાજર્ષિ કહી રહ્યા છે કે, ત્યા भारी दिव्या-दिव्या २ मधी स्थिति परिससओवमा महापाली-वर्षशतोपमा મા મનુષ્ય પર્યાવની સો વર્ષ પ્રમાણુ આયુ ભેગવનારા જીવના સમાન દસ સાગરની પૂર્ણ સ્થિતિ હતી પર
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy