SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ - -- - -- - - ma - - १२० उत्तगध्ययन अलङ्कताभूपितशरीरा सन्तः क्रीडन्ति रमते । ईशा ससारस्थिति स्त मा तप. सयमारापनमेव श्रेयस्करमिति ॥१६। मरणानन्तर जीवस्य यद् भाति, तदुच्यते--- मूलम्--तेणावि ज कंय कम्म, सुह वा जड वा दुह । कम्मुणी तेणें सजुत्तो, गच्छई उ पैर भैव ॥१७॥ छाया--तेनाऽपि यत्कृत कर्म, सुख वा यदि गा दुःयम् । __ कर्मणा तेन सयुक्तः, गच्छति तु पर भवम् ॥१७॥ टीका- 'तेणावि' इत्यादि । तेनापि मरणोन्मुखेन जनेन पूर्व मुख-मुखहेतुक शुभ, यदि पा-अपवा दुख-दु ग्वहेतुकम् अशुभ यत्कर्म कृतम् , तेन-पूर्योपार्जितकर्मणा, ' तुति निश्चयेन सयुक्तः, एकाको सन् पर भव-भवान्तर गन्छति, न चान्य कोऽपि न्ति) प्राप्तकर दूसरे न्यक्ति आनन्द करते हैं और (हह तुहा हवा-हृष्टतुष्टा भवन्ति) हर्पित होते रहते है और खूब सन्तुष्ट रहा करते है (अलकिया वड-अलकृताश्च भवन्ति) तथा चिभूपित शरीर होकर रहते है ॥ १६ ॥ मरने पर जीवका क्या होता है सो कहते है-'तेणावि' इत्यादि । अन्वयार्थ-(तेणावि ज सुर दुह वा-तेनापि यत् पूर्व सुग्व दु ख वा यत्कर्मकृतम् ) मरणोन्मुख उस मनुष्यने पहिले जो सुख हेतुक शुभकर्म अथवा दुख हेतुक अशुभ कर्म किया है (तेण कम्मुणा सजुत्तो परभव उ गच्छई-तेन कर्मणा सयुक्तः पर भव तु गच्छति) उसी के अनु सार वह प्राणी उस कर्म से युक्त होकर परभव मे अकेला ही जाता अ ने नरा कोलति-अन्ये नरा क्रीडन्तिमा यति मान ४ ४२ छ, भने हट्ट तुटा हवइ-हृाटतुष्टा भवन्ति हुषित थती २ छ भने घ! मतुष्ट रह्या ७३ छ अलफिया हवइ-अलकृत्तश्च भवन्ति भने तेसोशरीरशमारी 88माथी रहे ॥१६॥ भरी साथी बनु शु थाय छ तेने ४ छ -"तेणावि" त्याहा। अन्वयार्थ:--तेणावि ज मह वा-तेनापि यत् पूर्व सुख दु ग्व वा यत्कर्म कृतम् મરણ પથારીમાં પડેલા એ મનુષે પહેલા જે સુખના હેતુરૂપ જે જે શુભકમ मथवा मन तु३५ २२ अशुभ म ४२ छ तेण कम्मुणा सजुत्तो परभव उगन्छई-तेन कर्मणा सयुक्त परभव तु गच्छति तेना अनुसार ते प्राणी ते म યુક્ત બનીને પરભવમા એકલેજ જાય છે કેાઈ બીજા જીવ એની સાથે જતા નથી
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy