________________
प्रियदर्शिनी टीका अ १८ सजय प्रति मुनेम्पटेश
निर्हरन्ति। तस्मादेव समारदशा ज्ञाना हे राजन् । तप = तपस्या चरे = ॥ १५
किंच-
म्रम् -- तओ तेणजिए दव्वें, दारे यं परिरक्खिए । कीलतंऽन्ने नरीं राय, हहेतु मलकियाँ १६ ॥ छाया -- ततस्तेनार्जितानि द्रव्याणि दाराथ परिरभितान । कोडन्त्यन्ये नरा राजन् । हृष्टतुष्टा अलङ्कृता ॥ १६॥ टीका--'ओ' इत्यादि ।
६०१
1
हे राजन् । ततः = तस्य द्रव्योपार्जकजनम्प मृत्योरनन्तरम् तेन जनेन अर्जितानि द्रव्याणि तथा तेन परिरक्षितान द्वारा गृहीला अन्ये नरा हृष्ट तुष्टा - तत्र - हष्टा हि पुलकावि मन्त, तुष्टा' = आन्तरमीतिसम्पन्ना, तथापिता को कि जिसका घरमें एकच्छत्र राज्य था उसी घर से बाहर निकाल देते है । तथा (पियरो वि पुत्ते वधू नीहरति- पितरोऽपि पुत्रान् बन्धून् निर्हरन्ति ) पिता भी मरजाने पर प्राणों से भी अधिक प्रिय पुत्रों को तथा अपने बन्धुजनों को बाहर निकाल देता है । अत ससारकी ( राय - राजन् ) हे राजन् ! इस प्रकार दशा देग्वकर (तव चरे-तपश्चरे ) इस जीवनको सफल करनेके लिये तुम तपस्या करो ॥ १७ ॥
फिर भी -- 'अलो' इत्यादि ।
--
अन्वयार्थ - ( राय - राजन) हे राजन् । द्रव्योपार्जक व्यक्तिकी मृत्यु के बाद (तेजिए वे परिरक्खि दारे य-तेनार्जितानि द्रव्याणि परिरक्षितान् दारान् च) उसके द्वारा पहिले उपार्जित किये गये द्रव्य को तथा उसकीपरिरक्षित दारा- स्त्रीजन को (अन्ने नरा कीलति अन्ये नराः क्रीडतेने (शमने) से धरभाथी महार जढे हे तथा पियरोवि पुत्ते वधू नीहरतिपितरोऽपि पुत्रान् बन्धून निर्हरन्ति सा प्रमाणे पिता पशु भरी पोताना પ્રિય પુત્રને તેમજ બધુ વગેરેને પણ આજ પ્રમાણે ઘમ્માથી બહાર કાઢે છે આ प्रभाोनी से सारनी राय - राजन् डेरा था लेधने तव चरे-तपश्चरे मालवनने સફળ મનાવા માટે હે રાજન્ તમે તપસ્યા કરા॥૧૫॥ श्री पशु - "तओ" इत्यादि । मन्वयार्थ --- राय - राजन हे न् । द्रव्यनु उचालन डरनार व्यक्तिना मृत्यु माह तेणजिए दव्त्र परिरक्खिए दारे य-तेनार्जितानि द्रव्याणि परिरक्षितान् વાન્ ૨ તેણે ઉપાર્જન કરેલા દ્રશ્યને તથા તેની આશ્રિત સ્ત્રી જનને પ્રાપ્તકરીને
६