SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ ४७ पापश्रमणस्वरूपम् भ्योऽनपानादीनामविभागास तथा जमीतिकर = गुर्यादिप्यमीतिमाच यो भवति, स पापश्रमण इत्युच्यते ॥११॥ तथा मूलम् - विर्वाय चं उदीरेड, अधम्मे अतपण्णंहा । बुग्गहे कलहे, रते पावसमणे तिं बुच्चै ||१२|| छाया -- विवादच उदीरयति अधर्म आप्तमनाहा । व्युग्ररक्त, पापश्रमण इत्युच्यते ॥ १२ ॥ टीका -- 'विवाय' इत्यादि । यो उपशान्तमपि कलहम्, उदीरयति=मस्टीकरोति, तथा नः अधर्म यति पर्जित, तथा जामज्ञाहा=आप्ता=सद्योपस्पतया इह लोकपरोक्त या मता=आत्मन परस्य वा सद्बुद्धिस्ता हन्ति कुतर्कजानशयति य स तथा उपरलोक हितावह सद्बुद्धिनाशक इत्यर्थः, वाला न हो (जमविभागी - असविभागी) ग्लानादिक माधुओ का विभाग नही करता हो तथा (अचियते - अप्रीतिकर.) अपने गुम्देवो पर भी जिसकी प्रीति न हो वह सानु (पावममाणे त्ति वुञ्चइ-पापश्रमण इत्युचते) माउ पापश्रमण कहा जाता है ॥ ११ ॥ तथा - 'विवाय च' इत्यादि अन्वयार्थ - जो सानु (विवाय च उढीरेट-विवाद उदीरयति) शात हुए ऊगडेको भी नया नया रूप देकर बढाने की चेष्टा करता हे (अधम्मे अन्तपण्णा - अधर्म आप्तप्रज्ञारा) दशविधयतिके धर्मसे रहित होता है । तथा सदयोवरूपकी अपनी तथा परकी प्रज्ञाको कुतर्कों द्वारा नष्ट करता है अथवा आत्मस्वरूपकी प्रदर्शित वृद्धिका जो बगाडता रहता 1 असत्रिभागी असविभागी खाना माधुमोनो विभाजन दुग्ता होय, तथा अचियत्तेअप्रीतिकर पोताना गुरुदेवो उपर पशु नेनी श्रीनि न होय ते साधु पात्रसमणेत्तिपापश्रमण इत्युच्यते पापश्रभवाय ॥११॥ -- “ विवाय च " धत्याहि । तथा -- अन्वयार्थ -- ? साधु विवाद उदीरेट-विवाद उदीरयति शात थयेल याने पशु नवु नव् ३५ साधने तेने वधारवानी येष्टा डरे अधम्मे अत्तपणा अधर्म आप्त માદ દર્શાવધિયતિના ધથી રહિત બને છે, તથા માધરૂપ પોતાની ત્થા ખીજાની પ્રજ્ઞાને કુતૉંચી નષ્ટ કરે છે, અથવા આત્મસ્વરૂપની પ્રદર્શિત બુદ્ધિને જે બગાડતા
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy