________________
-
-
प्रियदर्शिना टोका अ७ पापश्रमणस्वम्पम् ममीपे धर्म-श्रुतचारित्ररूप युत्पा, नया-दुर्लभ-अत्यन्तदुप्पाप वोपिलाममम्यग्दर्शनप्राप्तिरस र वामाप्य पिनयोपपन्न. विनयेन-ज्ञानविनयेन, दर्शन नियेन, चारिलविनोन उपपारपिनये निशुपालक्षणेन च उपपन्न =युक्तो भूत्वा प्रत्रजित सन् निन्य =सयतो जात' । सिंहत्या दीक्षा गृहीतवानिति भार । च-पुन पचान्दी साग्रहणानन्तर ययामुग्म तु यथामुनमेव-निद्राममाढा दिपरतया शृगायत्यैव-'तु' शब्द एक्कारार्थक विहरत्-विहार कुर्यात् स 'पापत्रमण' इत्युच्यते, इत्यग्रेण सम्बन्ध ॥१॥
पूर्वोक्तरूप प्रमाढी मुन्गुिदिना-'हे शिष्य ! त्वमधीप्प इत्वेव मेरितः सन् ब्रवीति तगहमूलम् - सेजा दढा पाउरण में अतिथं, उप्पजड भोत्तु तहेव पाउ। जाणेमिजं वट आउसुति', किं' नाम काहामि सुएण भते । ॥२॥ छाया-गग्याढा प्रावरण में अम्ति, उपपद्यते भोक्तु तथैव पातुम् ।
जानामि यद्वर्तते, आयुग्मन्निति, मि नाम करिष्यामि श्रुतेन भदन्त ॥२॥ टीका-'सेना' इत्यादि ।
हे आयुप्मन् । गुरा! मे-मम टढा मातानानगाठयनिवारिका शग्या स्थविर अनगार आदिके समीप (पम्म सुणित्ता-धर्म श्रुत्वा) अनचारित्र रूप धर्मका प्रवण कर तथा (सुदुलह बोहि लाम लहिउ-सुदुर्लभ योधिलामम् ल. ) अत्यन्त दुपाप्य मम्यग्दर्शन प्राप्तिप योधिलाभ प्राप्त कर के (निगमोववरगे-विन पोपपन्नः) ज्ञानविनय, दर्शनविनय, चारित्रविनय, एव उपचारविन प, गुनिशुश्रूपाम्पसे युक्त बन (पव्यहए नियटे-प्राजितो निर्ग्रन्य ) दीक्षित होकर निन्य साधु हो जाता हैमिह वृत्तिसे दीक्षा धारण कर लेता है, परतु पीछे से वही न्यक्ति दीक्षा पारण करनेके बाद (जहानुहम्-चयासुग्वम् ) निद्रा प्रमादिकमे तत्पर हो जाने के कारण श्रृगालवृतिसे (पिरहेज्ज-विहरेत् ) विचरता है ॥१॥ भाना सभी५ सम्म सुणित्ता-पम श्रुत्वा श्रुत यात्रि३५ भनु पशु तथा मृदुलह गोहिलाभ लहिउ--सुदुभ गोपिलाभम् लकवा मत्यात दुष्प्राय यस्य प्राति३५ माघिसान पास गने विणयोवरणे-विनयोपपन्न ज्ञानविनय, यरित्रविनय भने ५यारविनय-शुरु मानी मेवा३५थी युवत मनाने पन्चटए नियठे-प्रत्रजितो નિર્મળ દીક્ષિત થઈને નિગ્રંથ-માધુ બની જાય છે બિહવૃતિથી દીક્ષા ધારણ કરી લે છે, ५२ तुपक्षी यतिक्षा धारण उा पछी जहामुहम्-यथासुग्वम् निद्राप्रमाह माहिमा तप. AS 41 गे मायत्तिथी विहरेज-विहरेत् वियरे छे ॥१॥