________________
७४
उत्तराध्ययन सूत्रे
छाया -- अर्धमशनस्य सव्यञ्जनस्य कुर्याद् द्राम्य द्वौ भागौ । विचारणार्थ, पद्मागमन कुर्यात् ॥ १॥
इत्याश्रागमोतमानान्त्रितम् आहार यात्रार्थ = सयमनिहायें, काले शासविठत काले मदा भुञ्जीत न तु रूपलावण्यद्धयर्थं भुञ्जीत, नायकले भुञ्जीत । तु पुन कदाचिदपि अतिमात्र = मानामतिक्रम्य आहार न भुञ्जीत ||८|| || इत्यष्टमस्थानम् ॥ मूलम् - विभूस परिर्वज्जेजा, सरीरपरिमडणं । वभचेररेओ भिक्खू, सिगारत्थ नं धारए ॥ ९ ॥ छाया -- विभूपा परिवर्जयेत्, शरीरपरिमण्डनम् । ब्रह्मचर्यरतो भिक्षु, शृङ्गारार्थ न धारयेत् ॥ ९ ॥ टीका- 'विस' इत्यादि । ब्रह्मचर्यरतो भिक्षु रिभूपाम् = अन्युत्कृष्टवत्र परिधानात्मिका परिवर्जयेत्,
अर्थात् - पेट मे छह भागो की कल्पना करे उनमें आधा अर्थात् तीन भागो को न्यञ्जन सहित आहार से भरे, दो भाग पानी से भरे, और छठा भाग वायु सत्वरण के लिये खाली रखे !
इस रीति से आगम मे प्रतिपादित प्रमाणविधि से सपन्न ऐसे आहार को ( जत्तथ-यात्रार्थम् ) मयम निर्वाह के लिये ही ( कालेकाले ) शास्त्रविहित समय मे (सया भजेज्जा-सदा भुजीत) सदा आहार करे । रूपलावण्य आदि की वृद्धि के लिये नही करे और न अकाल मे ही आहार करे। तथा ( कदाचिदपि ) कभी भी ( अहमत्त आहारम् न भज्जिज्ज - अतिमात्र आहार न भुञ्जीत ) मात्रा से अधिक आहार न लेवे | यह अष्टम स्थाने है ॥८॥
અર્થાત્-પેટના છએ ભાગાની કલ્પના કરે એમા અર્ધા અર્થાત ત્રણ ભાગેને વ્યજન સહિત આહારથી ભરે, એ ભાગ પાણીથી ભરે અને છઠ્ઠો ભાગ વાયુસ ચરણુના માટે ખાલી રાખે આ રીતથી આગમમા પ્રતિપાતિ પ્રમાણુ विधीथा सपन्न सेवा आहारनो जत्तत्थ-यात्रार्थं भयमना निर्वाह माटे ४ कालेकाले शास्त्र विहित समयमा सया भजेज्जा-सदा सुजीत उपयोग उरे उपसापण्य माहिती वृद्धिना भाटे न अरे, तेम साजभा आहार न उरे अइमत्त आहारम् नमज्जिज्ज - अतिमात्रम् आहारम् न भुजित भात्रा थी अधिक प्रभाशुभा अह આહાર ન લે આ આઠમુ સ્થાન છે !! ૮ !!