________________
६४
_उत्तराध्ययनसत्रे स्त्रीजनेन अभिलप्यमाणस्य-काम्यमानस्य ब्रह्मचारिणो निग्रंन्यस्य नह्मचर्ये शङ्का वा "एता मा कामयन्ते फिमेता उपभोग्याः ? उत परिणामदारुणत्वादनुप भोग्या' " इन्येवरूपा शङ्का समुत्पनेत । काक्षा पास कामयमाना. बोरूपभी तुमाकाङ्क्षा पा समुत्पद्येत । पिचिकित्सा गा जिनमपित सिद्धान्ते सगयो पा समुत्पद्येत । शेप व्याख्यातमायम् ॥१२॥
॥ इति नवम समाधिस्थान समाप्तम् ॥ दशममाहमूलम्-नो सदरूवरसगगंधकासाणुवाई हवड, से निग्गथे। त कहमिति चे आयरियाह-निग्गथस्स खलु सदरूवरसगंधफासाणुवाइस्स वभयारिस्स वभचेरे सका वा कखा वा वितिगिच्छा वा समुप्पजिज्जा मेय वा लभेजा, उम्माय वा पाउणिज्जा, दीहकालिय वा रोगायक हवेजा। केवलिपन्नत्ताओ वा धम्माओ सेजा। तम्हा खल निग्गथे नो सदरूवरसगंधफासाणुवाई हवेजा। दसमे वंभचेरसमाहिहाणे हवइ ॥१३॥
'नो सदस्वरस' इत्यादि
छाया-नो शब्दरूपरसगन्धस्पर्शानुपाती भवति, स निर्ग्रन्थ । तत्कथमिति चेदाचार्य आह-निर्ग्रन्थस्य खलु शब्दरूपरसगन्यस्पर्शानुपातिनो ब्रह्मचारिणो ब्रह्म"उज्वलवेष पुरुष दृष्ट्वा स्त्री कामयते” ऐसा नीति का वचन है । जो स्त्रियों की अभिलापा का विषय बन जाता है ऐसे ब्रह्मचारी साधु को ब्रह्मचर्य मे " ये मुझे चाहती हैं तो मै इनको क्यों नही चाह " अथवा परिणाममें दारुण होने से इनको नहीं इच्छु” इस प्रकार का उत्पन्न हो सकती है। अयवा-जिनप्ररूपित सिद्धान्त में उसे सशय भी उत्पन्न हो सकता है। अवशिष्ट भेदादिक पदों की व्याख्या पहिले जैसी यहा पर भी लगा लेना चाहिये ॥१२॥ वेप पुरुप दृष्ट्वा स्त्री कामयते" मे नातिनु वयन छ, रे श्रीमानी मलि લાષાને વિષય બની જાય છે, તે આવા બ્રદાચારી સાધુને બ્રહ્મચર્યમા એ મને ચાહે છે તે હું તેને શા માટે ન ચાહ ?” અથવા પરિણામમાં દારૂણ હોવાથી એની ઈચ્છા ન કરૂં” આ પ્રકારની શકો આશકા ઉત્પન્ન થતી રહેવાને ય ભવ રહે છે અથવાજન પ્રરૂપિત સિદ્ધાતમાં તેને સશય પણ ઉત્પન્ન થઈ શકે છે અવશિષ્ટ ભેદિક પદની વ્યાખ્યા પહેલા જેવી અહી પણ સમજી લેવી જોઈએ . ૧૨ |