________________
उत्तराध्ययनसूत्रे छाया--द्वारिंशत् फिल कला, आहारः कक्षिपूरको भणित ।
पुरुपस्य महिलिकाया अष्टाविंशतिर्भवेयु काला ||१|| इति । शेप मायो व्याख्यातपूर्वम् ॥१॥
॥ इत्यष्टम समाधिस्थानम् ॥ नवममाह-- मूलम्--नो विभूसाणुवाई हवड,से निग्गंथे। तं कहमिति चे आयरियाह-विभूसावत्तिए विभसियसरीरे इत्थिजणस्स अभिलसणिजे हवइ। तओण तस्स इथिजणेणंअभिलसिज्जमाणस्स वभयारिस्त वभचेरे सका वा कखा वा वितिगच्छा वा समुप्पजिज्जा, भेय वा लभेजा, उम्माय वा पाउणिजा, दीहकालिय वा रोगायक हवेजा, केवलिपण्णत्ताओ वा धम्माओ भसेज्जा। तम्हा खल्लु नो निग्गथे विभूसाणुवाई सिया ॥१२॥
छाया--नो पिभूपानुपाती भवति स निग्रन्थः । तत्कयमिति चेदाचार्य आह-विभूपावर्तिकः विभूपितशरीर. स्त्रीजनस्य अभिलपणीयो भवति । तत. खलु तम्य स्त्रीजनेन अभिलप्यमाणस्य ब्रह्मचारिणो ब्रह्मचर्ये शका पा काड्या वा विचिकित्सा वा समुत्पद्येत, भेद वा लभेत, उन्माद वा प्राप्नुयात, दीर्घ कालिक वा रोगातङ्क भवेत् । केवलिपज्ञप्ताद् वा धर्माद् भ्रसेत । तस्मात् खल नो निग्रन्थो विभूपानुपाती स्यात् ॥१२॥
टीका-'नो विभृमाणुवाई' इत्यादि
य' साधु. विभूपानुपातो-विभूषा-गरीरशोभामनुपतितु विधातु शीलमम्येति विभूषानुपाती शरीरशोभाकरणोपकरणै स्नानदन्तधावनादिभिश्च शरीरसस्कार पुरुपों के बत्तीस ग्रासो का, स्त्री के अठाईस ग्रासो का पेट भर पूरा आहार माना जाता है॥१॥ शेप पदो की व्याख्या पहिले जैसी ही जाननी चाहिये-॥११॥
" बत्तीस फिर कवला, आहारो कुच्छि पूरओ भणिओ।
पुरिसस्स महिलाए, अठ्ठाविस भवे कवला ॥१॥" પુને માટે બત્રીસ કોળીયા અને સ્ત્રીઓને માટે અઠવ્યાવીસ કળીયાનો પેટ પુરો આહાર માનવામા આવેલ છે તેના શેષ પદોની વ્યાખ્યા પહેલાના પદની વ્યાખ્યા પ્રમાણે સમજી લેવી જોઈએ ૧૧