________________
६०
उत्तराप्ययनसूत्रे उन्माद पा प्राप्नुयात्, दीर्घकालिक वा रोगाता भवेत् । कालिप्रज्ञप्ताद वा धर्माद् भ्रसेत । तम्मात् खलु नो निग्रन्यः प्रणीतमाहारमाहरेत् । ॥१०॥
टीका-'नो पणोय' इत्यादि ।
य प्रणीतम् गलघृतमिन्दुकम् आहारम् अनादिकम् , उपलक्षणत्वाद न्यदपि धातुपकमाहारम् , आहारयिता-भोक्तान भाति, स निग्रन्थो भाति । प्रणीत सरस पानभोजन, तर-पान-दुग्मजलादिकम् , भोजनम् अशनम् । उपलक्षणत्वाखाद्य स्वाध च । शेप व्याव्यातप्रायम् ॥१०॥
॥ इति सप्तम समाधिस्थानम् ।। अष्टममाहमूलम्-नो अइमायाए पाणभोयणं आहरेत्ता हवड से निग्गंथे। तं कहमिति चे आयरियाह-अइमायाए पाणभोयण आहारेमा
सातवां समाधिस्थान इस प्रकार हैनो पणीय इत्यादि ।
अन्वयार्थ-जो साधु (पणीय आहार आहारेत्ता नोवा से निग्गयेप्रणीतम् आहारम् आहारयिता नो भवति स निग्रंय.) प्रणीत आहार को-ऐसे आहार को कि जिसमें से घृत की बूदे टपक रही हों-नहीं ग्वाता है वह साधु निर्ग्रन्थ है । तथा उपलक्षण से यह भी यहा समझ लेना चाहिये कि जो साधु धातु की वृद्धि करनेवाले आहार को नहीं लेता है वह निर्ग्रन्थ है। क्यो कि-प्रणीत पान भोजन तथा लेह्य एवं स्वाद्य को लेने वाले साधु के ब्रह्मचर्य मे शमाआदि उत्पन्न हो सकते हैं इत्यादि समस्त पदो का सवध यहा भी लगा लेना चाहिये । इन पदों की व्याख्या पहिले की जा चुकी है ॥१०॥
સાતમુ બ્રહ્મચર્યસમાધિસ્થાન આ પ્રમાણે છે– "नो पणीय" त्यादि।
अन्वयार्थ-- साधु पणीय आहार आहारेत्ता नो हवइ से निग्गये-प्रणीतम् आहारम आहारयितानो भवति स निग्रन्थ प्रणीत मालारन-येवामा२ ३, माथी ધીના ટીપા પડતા હોય એ નથી ખાતા તે સાધુ નિર્ચ થ છે ઉપલક્ષણથી અહી સમજી લેવું જોઈએ કે સાધુ સમધાતુની વૃદ્ધિ કરવાવાળા આહારને લેવા નથી તે નિગ્રંથ છે, કેમકે, પ્રણિત પાન ભોજન તથા લેહ્ય અને સાવઘને લેવાવાળા સાધુને બ્રહ્મચર્યમાં શક આદિ ઉત્પન થઈ શકે છે અવશિષ્ટપદોની વ્યાખ્યા પહેલાના પદેની વ્યાખ્યા પ્રમાણે સમજી લેવી જોઈએ છે ૧૦ |
____.
.