________________
उत्तराध्ययनसूत्रे
उन्माद वा प्राप्नुयात्, दीर्घकालिक का रोगात भरेत् । कालिमज्ञप्ताद वा धर्माद् भ्रसेत । तस्मात् खलु नो निग्रन्थः प्रणीतमाहारमाहरेत् । ॥१०॥
टीका-'नो पणोय' इत्यादि ।
य. मगीतम्-गलघृतविन्दुकम् आहारम् अनादिकम् , उपलक्षणवादन्यदपि धातुरद्धेफमाहारम् , आहारयिता-भोक्ता न भवति, स निग्रन्थो भवति । प्रणीत सरस पानभोजन, तत्र-पान दुमजलादिकम् , भोजनम् अशनम् । उपलक्षणत्वात्खाद्य स्वाय च । शेप व्याख्यातमायम् ॥१०॥
॥ इति सप्तम समाधिस्थानम् ॥ अष्टममाहमूलम्-नो अइमायाए पाणभोयणं आहरेत्ता हवड से निग्गंथे । त कहमिति चे आयरियाह-अइमायाए पाणभोयण आहारेमा
सातवा समाधिस्थान इस प्रकार हैनो पणीय इत्यादि।
अन्वयार्य--जो साधु (पणीय आहार आहारेत्ता नोवा से निग्गयेप्रणीतम् आहारम् आहारयिता नो भवति स निग्रंथ) प्रणीत आहार को-ऐसे आहार को कि जिसमें से घृत की बूदे टपक रही हों-नहीं ग्वाता है वह साधु निर्ग्रन्थ है। तथा उपलक्षण से यह भी यहा समझ लेना चाहिये कि जो साधु धातु की वृद्धि करनेवाले आहार को नहीं लेना है वह निग्रन्थ है। क्यों कि-प्रणीत पान भोजन तथा लेह्य एव स्वाद्य को लेने वाले साधु के ब्रह्मचर्य मे शमा आदि उत्पन्न हो सकते है इत्यादि समस्त पदो का सवध यहा भी लगा लेना चाहिये । इन पदों की न्याख्या पहिले की जा चुकी है ॥१०॥
સાતમુ બ્રહ્મચર્ય સમાધિસ્થાન આ પ્રમાણે છે – "नो पणीय" इत्यादि।
अन्वयार्थ-- साधु पणीय आहार आहारेत्ता नो हवइ से निग्गये-प्रणीतम् आहारम् आहारयिता नो भवति स निग्रन्थ प्रणीत मारने-अवा माडा२३, २माथी ઘીના ટીપા પડતા હોય એ નથી ખાતા તે સાધુ નિગ્રંથ છે ઉપલક્ષણથી અહી સમજી લેવું જોઈએ કે સાધુ સપ્તધાતુની વૃદ્ધિ કરવાવાળા આહારને લેતા નથી તે નિઝ થ છે, કેમકે, પ્રણિત ધાન ભોજન તથા લેહ્ય અને સાવધને લેવાવાળા સાધુને બ્રહ્મ ચર્થમા શકા આદિ ઉત્પન થઈ શકે છે અવશિષ્ટપદની વ્યાખ્યા પહેલાના પદની વ્યાખ્યા પ્રમાણે સમજી લેવી જોઈએ ૧૦ |