________________
९७९
प्रियदशिनी टीका अ. २४ अष्टप्रवचनमातृवर्णनम् डाया--कोरे माने च मायाया, लोभे च उपयुक्तता।
हाम्ये भयमाखर्य, विकथाम तथैव च ॥९॥ टीका--'कोहे' इत्यादि। फ्रोपे माने च मायाया लोभे च उपयुक्तता-उपयोगपरता भवति । तथा-हास्ये, भयमौसर्ये बाचालताया तथैव च विकथाया च्याटिकथायाम् उपयुक्तता-उप योगपरता कर्तव्या। क्रोधाद्यावेशे उपयोगवान् भवेदिति भावः ॥९॥ मूलम्-एयॉड अ१ ठाणाड, परिवजित्तु सजए।
असावज मिय कोले, भासं भासिजे पन्नव ॥१०॥ छाया--एतानि अष्ठम्थानानि, परिवयं सयत. ।
असावद्या मिता काले, भापा भाषेत प्रनागान् ॥१०॥ टीका-'ण्याड' इत्यादि। ___ प्रज्ञावान् सयत. साधु एतानि-पूर्वोक्तानि क्रोधादीनि अष्ट स्थानानि परि
ईर्या समिति का स्वरूप कहकर अब भापा समिति का स्वरूप कहते है कि-'कोहे' इत्यादि । ___ अन्वयार्थ----(कोहे माणे माया लोभे हासे भयमाहर्ये तहेव विरहासु उवउत्तया-क्रोधे माने मयाया हास्ये भयमौखयें तथैव विकथासु उपयुक्ता) कोच मे, मान मे, माया मे, हास्य मे भय मे वाचाउता मे तथा स्त्री आदि की विकथाओं मे इन आठो मे उपयोग रचना अर्थात् कोषादि के आदेश में नहीं बोलना चाहिये ॥१॥
तर कैसे गोलना चाहिये ? सो कहते है--"एयाड' इत्यादि । अन्वयाय---(एयाइ अट्ठठाणाड-एतानि अष्ट स्थानानि) इन आठ स्थानो
ઈરિયા સમિતિનું સ્વરૂપ કહીને હવે ભાષાસમિતિનું સ્વરૂપ કહેવામા આવે छे-"कोहे" त्या !
___मन्वयार्थ-कोहे माणे मायाए लोभे हासे भयमोहरिए तदेव विकहासु उवउत्तया-क्रो माने मायाया लोभे हास्ये भयमौखये तथैव विकथासु उपयुक्तता માનમા, માયામા, અને લેભમાં હાસ્યમા, ભયમાં, વાચાલતામાં તથા સ્ત્રી આદિની વિકથાઓમા, આ આઠેમા ઉપગ રાખ અર્થાત કેધાદિકના આવેશમાં નહિ બેલિવું જોઈએ છે त्यारे भोसनध्य १ ते ४वामा भावे -"एयाइ" त्याहि ।
मन्वयार्थ --एयाइ अहठाणाइ-एतानि अष्ट स्थानानि मा मा४ स्थानान।