________________
1
£1
---
या सामात स्वरूप कहकर अब भाषा सामात का स्वरूप कहत
है कि- 'कोहे' इत्यादि ।
अन्वयार्थ -- (कोहे माणे मायाण लोभे हासे भयमोहये तहेव विकास उता फोधे माने भयाया हास्ये भयमौग्वर्ये तथैव विश्वासु उपयुक्ता) क्रोध मे, मान में, माया में, हास्य मे भय में वाचालता मे तथा स्त्री आदि की विकवाओं से इन आठो मे उपयोग रचना अर्थात् को जाद के आवेश मे नही बोलना चाहिये ॥९॥
तब कैसे बोलना चाहिये ? सो कहते है -- 'प्याड' इत्यादि । अन्वयार्थ -- (एयाड अट्ठठाणाड - एतानि अट स्थानानि ) इन आठ स्थानों
ઇરિયા સમિતિનુ સ્વરૂપ કહીને હવે ભાષાસમિતિનુ સ્વરૂપ કહેવામા આવે छे - " कोहे " त्याहि !
अन्वयार्थ- कोहे माणे मायाए लोभे हासे मयमोहरिए तव विकहासु उवउत्तया-क्रोने माने मायाया लोभे हास्ये भयमौखर्ये तथैव विकास उपयुक्तता માનમાં, માયામા, અને લેાભમા હાસ્યમાં, ભયમા, વાચાલતામાં તથા શ્રી આદ્ધિની વિકથાઓમા, આ આઠમા ઉપયાગ રાખવા અર્થાત ક્રોધાદિકના આવેશના નિ એલવુ જોઇએ ના त्यारे भोसले ? ते उडेवामा खावे - " एयाइ" इत्यादि । अन्वयार्थ - - एयाइ अठाणा - एतानि अष्ट स्थानानि मा आठ स्थानान