________________
प्रिपर्दाशनी टीका २४ अष्टप्रवचनमावर्णनम्
९७३ अन्नादि गवेपणा, आदान-पानादेहणम् उपलवणत्वाद् निक्षेपण च, एपा समाहारद्वन्द्वस्तस्मिन तपा-उनारे-उच्चारपरिष्ठापनाया च समिति =यतनापूर्वक मत्ति , ममितिरित्यम्य ईर्यादी प्रत्यकन पृथस्पृथगारत्याऽन्वय' । इति-अमुना प्रकारेण पश्च, पष्ठी मनोगुप्तिः, सप्तमी पचागुप्तिः, अष्टमी कायगुप्तित्येवम् अष्ट माचनमानर. सन्ति । ॥२॥ मृठम्-एयाओ अदृ समिईओ, समासेण वियाहिया ।।
दुवालसग जिणक्खाय, माय जत्य उपवयणं ॥३॥ छाया-एता अष्ट समितयः, समासेन व्यारयाताः ।
द्वादशाग मिनारयात, मात यनतु प्रवचनम् ॥३॥ टीका-'ण्याओ' इत्यादि ।
एता अनन्तरोक्ता अष्ट समितय. समासेन=सक्षेपण व्यास्माता =कथिता. । शास्त्रवि यनुमारत आत्मनो व्यापारो गुप्तिप्वप्यस्तीति समितिशब्देन गुप्तीनामपि
अब पाच समितियो के नाम कहते है-'ईरिया इत्यादि ।
गमन में यतनापूर्वक प्रवृत्ति का नाम ईर्यासमिति है। बोलने मे यतनापूर्वक प्रत्ति का नाम भाषा समिति है। यतनापूर्वक आहारादिक की गवेपणा करने की प्रत्ति एपणा समिति है। पात्रादिक का धरना एव उठाना इमफा नाम आदान-आदाननिक्षेप समिति है। यतनापूर्वक उच्चार प्रस्रवण के परिप्ठापन करने की प्रवृत्ति उच्चार समिति है। मन की गुप्ति वचन की गुप्ति एप कायकी गुप्ति, ये ३ तीन गुप्तिया है ॥२॥
'ण्याओ अट्ठ समिईओ' इत्यादि--
उपर्युक्त ये आठ समितिया सक्षेप से यहा प्रदर्शित की गई है। शास्त्रावधि के अनुसार आत्मा का व्यापार गुप्तियो मे भी है इमलिये
वे पाय समितिना नाम उपाभा मा छ-"ईरिया" या !
ગમનમા યત્ના પૂર્વકની પ્રવૃત્તિનું નામ ઈરિયા સમિતિ છે બોલવામાં યત્ના પૂર્વક અનાદિકની ગવેષણ કરવાની પ્રવૃત્તિનું નામ એષણ સમિતિ છે પારાદિક ધરવું અને ઉપાડવું તેનું નામ આદાનનિક્ષેપસમિતિ છે યત્નાપૂર્વક ચાર પ્રશ્રવણના પરિ&ાપન કરવાની પ્રવૃત્તિનું નામ ઉચ્ચાર સમિતિ છે મનની ગુપ્તિ, વચનની ગુપ્તિ, અને કાયાની ગુપ્તિ આ ત્રણ ગુપ્તિઓ છે મા "एआयो अट्ट समिईओ" त्याहि!
ઉપર્યુકત એ આઠ સમિતિ સક્ષેપથી અહી પ્રદર્શિત કરવામા આવેલ છે શાસ્ત્રવિધિ અનુસાર આત્માને વેપાર ગુપ્તિઓમાં છે. આ માટે સમિતિ શબ્દથી