________________
'
प्रियदसिनो टीका २.२२ श्रीपार्श्वनाथचरितनिरूपणम् छाया-निर्वाणमिति वापमिति, मिदिमायेवच ।
क्षम शिवमनाराघ, चिरन्ति महर्षय. ॥३॥ टाका--'निवाति' इत्यादि।
हे भदन्त । निर्वाणमिति निर्वान्ति-कमीनल वि चापनाद नीतीभवन्ति जन्तवा यम्मिस्तन-निर्वाण-निर्वाणमिति नाम्ना प्रसिद्धम्, अपाधमिति नास्ति गागाभारीरमनः-सम्बन्विनी पोटा यन तत् जाधम्, अगममिति नाम्ना प्रमि दम, मिद्धि-सि-यन्ति=निप्ठिता भवन्ति जन्तयोऽ स्यामिति मिद्धि , मिद्धि रिति नाम्ना ममिद्धम्, लगेकाग्रठोकाग्रस्थानस्थितत्वात् लोगग्रमिति नाम्ना प्रसिद्धम, च-पुन क्षेमम-क्षेमम्य-गाश्वतमुखस्य काररत्गत क्षेममिति नाम्ना प्रसिद्धम् शिवम्-उपवाभावात शिवमिति नाम्ना प्रसिद्धम् जनानापम् न विद्यते आधा जन्मजरामरण सुत्पिपासादिका यत्र तदनापारम्-अनागामिति नाम्ना प्रसिद्ध च यत्स्थानमस्ति, रच सन महर्पो-महामुनय. चरन्ति गन्छन्ति । पवकारः पुरणे चकार ममुचने, अस्या पग्रिमगायया सह सम्बन्ध ॥८॥
पुनस्तदेव स्थान विगिनाष्टि-- मूलम्त ठोण सासयवास, लोगग्गम्मि दुरारुह ।
जं सपत्ता न सेविति, भवोहतकरा मुंणी ॥८॥ छाया-तत्म्यान शाश्वतास. जोसो दुरारोहम् ।
त सम्पाप्ता न शोचन्ति, भवाधान्तकरा मुनयः ॥८४|| टीका - 'त ठाण' इत्यादि।
लोकाग्रेन्चतुर्दशरवात्मागेरस्याग्रभागे स्थित दुरारोह दुखापेण सम्यग्दर्शनानिरत्नत्रयेण जारोदु शस्य गाश्वतवास-गाचतो वामाथितिर्यत्र तत्तयाभूतम्
केशीयमण के इस कथन को सुनकर गातमस्वामी ने उनसे ऐसा रहा---'निन्माणति' इत्यादि।।
हे भदन्त । निर्वाण, अगाध, सिद्वि, लोमात्र, क्षेम, शिव पय अनानाध इन समस्त नामों से जो म्यान प्रसिद्ध है। तथा जिस स्थान को महामुनिजन ही मात करते है ॥८॥
કેશી શ્રમણના આ પ્રશ્નને સાભળીને ગૌતમસ્વામીએ તેને આ પ્રમાણે કહ્યું 'निव्वाणति" इत्यादि।
હે ભદન્ત નિર્વાણુ, અબાધ, સિદ્ધિ, લેક છ ક્ષેમ, શિવ, અને અનાબાધ આ સઘળા નામેથી એ સ્થાનને મહામુનિ જને જ પ્રાપ્ત કરે છે ૮૩ ૧૨૧