________________
प्रियदर्शिनी टीका अ. २३ श्रीपार्श्वनाथचरितनिरूपणम्
९३३ अस्मिन् लोके पिरामि-पिचरामि । 'सव्यसो' इत्यत्राप्त्वाद् द्वितीयाफे 'शस' प्रत्ययो योध्यः ॥४१॥
ततमृलम्--पासा यं डेंड के वुग ?, केसी गोर्यममव्यवी ।
तओ के सि Qवतं तु, गोयमो ईणमब्वेवी ॥४२॥ छाया-पाशाश्च इति के उक्ता, ', केशी गौतममब्रवीत् ।
ततः केशिन ब्रुवन्त तु, गौतम इदमब्रवीत् ॥४२॥ टीका--'पामा य' इत्यादि । इय गाथा व्याख्यातमाया ॥४२॥ तत'--- मूलम्--रागदोसाइओ तिव्वा, नेह पासा भयरा। .
ते छिदित्तु जहानाय, विहरामि जहकम ॥४३॥ जया--रागढपादयस्तीत्राः, स्नेहपाशा भयङ्कराः ।
तान छित्त्वा अथान्याय, पिहरामि यथाक्रमम् टीका--'रागदोसाइओ' इत्यादि ।
हे भदन्त ! रागद्वेपादयः रागद्वेपमोहमभृतयः, तथा-तीना: अतिगाढा हु। इस लिये (लहुन्भूओ-लघुभृतः) वायु की तरह अप्रतिवद्ध विहारी होकर (विहरामि-विहरामि) इस लोक मे विचरता हू ॥४१॥ _ 'पासाय' इत्यादि।
'वे पोश क्या है" इस प्रकार केशी श्रमण के पूछने पर गौतम स्वामी ने उनको ऐसा कहा-॥४२॥ 'रागहोसाइओ' इत्यादि।
अन्वयार्थ-हे भदन्त ! (रागद्दोसाइओ-रागद्वेपादिक) रागद्धेप 44न हित मनी गये ७ मा अरणे लहुन्भूओ-लघुभूत पायुनी मा मतिमविहारी मनाने विहरामि-विहरामि मा विय३ छु ॥४॥
"पासाय" त्यादि।
તે બ ધન કયુ છે” આ પ્રમાણે કેશી શ્રમણના પૂછવાથી ગૌતમ સ્વામીએ તેમને આ પ્રમાણે કહ્યું હેરા
"रागहोसाइओ" त्यादि। सम्पयार्य -- महन्त ! रागद्दोसाइओ-रागद्वेपादयः ॥ ३५ माह तथा