SearchBrowseAboutContactDonate
Page Preview
Page 1048
Loading...
Download File
Download File
Page Text
________________ ८१४ उत्तराध्ययनस शातम् । अय भावः- पूर्वान्तिमतीर्थकर शिष्या ऋजुडा पक्रनडा भवन्ति । तेभ्यां रक्तखादीनामनुगा यदि यते तदा ते जडलेन जडत्वेन च वखरञ्ज नादावरि मन मथमान्तिमतीर्थङ्कराभ्या तेभ्यो रक्तत्रत्रादीनामनुज्ञा नाथेrराणा शिष्यास्तु न तथा, किंतु ऋजुमा भवन्ति । अतस्तेषा रक्तादिरयमप्यनुज्ञानम् ॥३१॥ किंच मूलम् - पञ्चेत्थयं चै लोगस्स, नाणाविर्हेविकप्पणं । जत्तत्थ गहणत्थ चं, लोगे लिंगपंओयण ॥३२॥ छाया--प्रत्ययार्थ चोकस्य नानाविधविकल्पनम् । यात्रायें ग्रहणार्थं च लोके तियोजनम् ॥ ३२ ॥ टीका--' पचत्य' इत्यादि । हे भदन्त | लोकस्य प्रत्ययार्थम् = एते नैनसाधत्र सन्तीतिजनाना ज्ञानार्थ (इच्छिय - इष्टम्) पार्श्वनाथ एवं वर्द्धमान प्रभुने कहा है। इसका तात्पर्य इस प्रकार है पूऐ अन्तिम तीर्थकर के शिष्य ऋजुजड एव वक्रजड होते है। यदि उनके लिये रक्त व यादि के धारण करने की भाज्ञा दे दी जाती तो वे जुट व वक्रजड होने की वजह से वस्त्रों को रंगने लग जाते। इसलिये प्रथम तथा मन्तिम तीर्थकरों ने रक्तवस्त्र आदि धारण करने की आज प्रगन नहीं की है। मध्यवर्ति तीर्थकरों के शिष्य ऐसे नहीं हैं किन्तु ऋजु प्रज्ञ है। इसलिये उन्हों ने उनको पाचवर्ण के वस्त्र आदि धारण करने की आज्ञा की है ॥ ३१ ॥ और -- पञ्चत्थय' इत्यादि । अन्वयार्थ - - हे भदन्त । (लोगस्स पञ्चस्थय - लोकस्य प्रत्ययार्थम्) 2 साधनम् मे धर्भ साधन इच्छिय-उष्टम् पार्श्वनाथ सने वर्धमान प्रमुखे बतावेस છે એનુ તાત્પય આ પ્રકારથી છે-પ્રથમ અને ડેલા તી કરના શિષ્ય જીજર્ડ (સલ છતા અણુમમ) અને વક્રુત વાકા અને (અણુસમજ) હું ય છે. જો એમને માટે લાટ વસ્તુની ધારણ કરવાી આજ્ઞા આપી દેવાના આવત તે જુજડ વજ્રજ હાવાના કારણ્યે વસ્ત્રોને ન ગવા આદિમા પણ પ્રવૃત્તિ કરવા લાગી જાત આજ કારણે પ્રથમ તથા દલ્લા તીથ કરે એ લાલ વસ્ત્ર આદિના ધારણ કરવાની આજ્ઞા આપેલ નથી વચ્ચેના તીથ કરાના શિષ્ય એવાનથી કિંતુ ઋજુ પ્રન છે આ કારણે એમણે તેમને પાચ ના વસ્ત્ર આદિ ધારણ કરવાની આજ્ઞા આપેલ છે ૫૩૧૫ वणी प-- " पचत्थय" इत्यादि ! अन्वयार्थ--डे अहन्त ! लोगस्स पञ्चत्थय-लोकस्य प्रत्ययार्थम् "मा जैन
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy