________________
८९६
-
-
-
_.rr 2011 y. ... उपाध्ययनमा उक्तामेवा चिन्ता प्रकटयितुमाह--
-1nt मूलम्-चाउन्नामो यं जो' धम्मो, जो इमों। पचर्सिरिखओ।
देसिओ बद्धमाणेणं, पासेणे ये महामुणी छाया-चातुर्यामश्च यो 'धर्मो, योऽयं पञ्चशिक्षित' fair="
'देशिती वर्द्धमानेन, पाधन च महामुनिना शाET =TITIF टीको-'चाउलामो य' इत्यादि।
- rhi IF ' यश्च चातुर्यामो-यमा एव यामा, चत्वारो गामाचतुर्यामम् तदस्त्यस्येति चतुर्याम , स एव चातुर्याम -मैनपिरमणस्य परिग्रहविरमणेवर्मागव भाणा: तिपातपिरमणमृपावादविरमणादत्तादानविरसुणपरिग्रहतिरमणात्मको महादतचनको धर्मो महामुनिना-तीर्थकरेण पार्धन देशिता उपदिष्ट । यथाय पश्चशिक्षित, पञ्च च ता. शिक्षा. पञ्चशिक्षास्ताः सजावा अस्येति पञ्चशिक्षित -प्राणातिपा तविरमणमृपावादविरमणांदतादानविरमणमैथुनविरमगपरिग्रहरिमणस्वरूपपश्चशिक्षा युक्तो धर्मों 'महामुनिना तीर्थदरेण बर्द्धमानेन देशित उपदिष्ट अनयोधयों विशेषे कि 'नु 'कारणम्' इत्युत्तरेण सम्बन्धः। अनेन धर्मविपया- सशयार प्रकटीकृतः । 'महामुणी' इत्यत्र तृतीयाथै प्रथमा। अस्य-आराया पार्श्वन बर्द्धमानत. चोभयत्रेद सम्बध्यते ॥१२॥ -11 17. IT ! }} T.)
'फिर उसी बात को कहते हैं-'चाउज्जामो' इत्यादि । F ( पात ' अन्वयार्थ-पासेण य महामुणी-पार्चेन महामुनिना) पार्श्वनाथ: महामुनि-तीर्थकर ने (जो. य चाउजामो धम्मो देसियो-योऽय चातुर्योमा धर्मः देशित) जो यह चातुर्याम-प्राणोतिपातविरमपा, मावाद-विरमण, अदत्तादान विरमण तया, मैथुन विरमग को परिग्रहविरमण मे अन्तभूत. होने से परिग्रहविरमण यह चार प्रकार का मुनिधर्म कहा है-तथा (वैद्धमाणेण महामुणी-बर्द्धमानेन महामुनिना) वर्द्धमान 'तीर्थकर ने 'प्राणाति पातविरमण, मृपावाद विरमण, अदत्तादीनविरमण, मैथुनविरमण एव
, पछीथी मे पातन चाउज्जामो" त्यilk ! ' । __सन्याय-पासेण य महामणी-पाश्चन महामनिना पानाथ भंडामुनि तीर्थ 3 जो य चाउज्जामो धम्मो देसिओ-योऽय चातुर्याम धर्म देशित मा यातुर्याम -પ્રાણાતિપાત વિરમણ, મૃષાકાવિરમણું, અદત્તાદાન વિરમણ તથા ભથુન વિમણ ને પરિંગ્રહ 'વિરમણમાં અ ત હોવાના કારણે પરિગ્રહ વિરમણ આ ચાર પ્રકારના मुनियम ४ छ तयावद्धमाणेण महामणी-वर्धमानेन महामुनिना मानवाय.२ પ્રાણાતિપાત વિરમણ, મૃષાવાદ વિમણ, અદત્તાદાન વિરમણ, મિથુન વિરમણ અને