SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्राचान ॥ श्रीपीतरागाय नम ॥ जैनाचार्य - जैन मंदिवाकर - पूज्यश्री - घासीलाल - प्रतिविरचितया प्रियदर्शिन्यारयया व्याख्यया समलङ्कृतम् — उत्तराध्ययनसूत्रम् । -XXX • XXX ॥ अथ मङ्गलाचरणम् ॥ ( मालिनी - उन्दः ) ( १ ) भाजलधिनिमज्जज्जीवरक्षैककृत्य, विमलहितवचोभिर्दशितात्मैकसृत्यम् । म्रुर-नर-मुनिवृन्दैर्नन्द्यमानाङ्किपद्मम्, सकलगुणनिधान वर्धमान प्रणौमि ॥ (२) चरमजिनवरस्य प्राणिकल्याणकर्त्री, चरमसमयजाता देशना सोत्तराव्या । भवतु भविजनाना सुप्रवेद्या मुद्या, इति सरसरण्या वृत्तिरातन्यतेऽस्याः ॥ ( पृथ्वी-छन्दः) (३) सगुप्तिसमितिं समा विरतिमादधान सदा, क्षमावदखिलक्षमं कलितमञ्जुचारित्रकम् । सदोरमुखवस्त्रिकाविलसिताऽऽननेन्दु गुरु, प्रणौमि भववारिधिष्ठवमपूर्ववोधप्रदम् ॥ ( अनुष्टुप् छन्दः ) ( ४ ) जैनी सरस्वती नत्वा, गौतम उत्तराध्ययने वृत्तिं करोमि प्रियदर्शिनीम् ॥ गणनायकम् ।
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy