SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ ६०८ - अन सग्रह-(शार्दूलविक्रीडितवृत्तम् ) तातेऽन्यन गते धराऽन्तरगतान्यादाय रत्नानि यद् , विक्रीतानि सुर्विदेशिरणिजा इस्तेपु पश्चात् ततः । रत्नान्यानयतेति तातकथने, तत्मापण दुष्कर, ससारे भ्रमतः पुनर्नरभनो जन्तोस्तथा दुर्लभः ॥५॥ इति पञ्चमो रत्नदृष्टान्तः ॥५॥ अथ पष्ठः स्वप्नदृष्टोन्त: आसीत् पाटलिपुननगरे मूलदेवनामकः क्षत्रियः । स स्वाभ्युदयार्थ देशान्तर गन्तु प्रस्थितः । मार्गे गच्छतस्तस्य पश्चित् कार्पटिकः सहचरोऽभवत् । मूलदेव खल रखता घर मे तुम्हारे लिये स्थान नहीं है। इस दृष्टान्त से यह समझना चारिये कि जैसे उन विक्रीत रत्नों की प्राप्ति उन पुत्रों के लिये दुष्कर हुई उसी तरह से हाथ से निकला हुआ मनुष्य जन्म भी महा दुलेमह। इस दृष्टान्त का सार प्रदर्शक श्लोक इस प्रकार है तातेऽन्यत्रगते धरान्तरगतान्यादाय रत्नानि यत्, विक्रीतानि सुतैर्विदेशिवणिजा हस्तेपु पश्चात्ततः। रत्नान्यानयतेति तातकथने तत्प्रापण दुष्करम् , ससारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥ यह पाचवा रत्नदृष्टान्त है ॥५॥ छठा स्वप्नदृष्टान्त इस प्रकार है-पाटलिपुत्र नगर में मूलदेव नाम का एक क्षत्रिय रहता था। वह किसी समय अपने भाग्य का સુધી યાદ રાખો કે, તમારા માટે ઘરમાં કોઈ સ્થાન નથી એટલા માટે આ દુષ્ટાતથી એમ સમજવું જોઈએ કે, વેચેલા રત્નની પ્રાપ્તિ તે પુત્રોને માટે જેમ દુષ્કર થઈ તેમ હાથમાથી નિકળી ગયેલ મનુષ્યજન્મ પણ ફરી પ્રાપ્ત થ મહાદુર્લભ છે से 3 दो-तातेऽन्यत्रगते धरान्तरगतान्यादाय रत्नानि यत् , विक्रीतानि सुतैर्विदेशिवणीजा हस्तेषु पश्चात्तत । रत्नान्यानयतेत तातकथने तत्प्रापण दुष्करम् , संसारे भ्रमत पुनर्नरभवो जन्तोस्तथा दुल्भ ॥ આ પાચમુ રતનદષ્ટાત છે પ . છઠું સ્વપ્નદૃગત આ પ્રકારથી છે– પાટલીપુત્ર નગરમાં મૂલદેવ નામને એક ક્ષત્રિય રહેતે હતું તે એક સમય પોતાને ભાગ્યની વૃદ્ધિ માટે ઘેરથી બીજા દેશમાં નીત્યા
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy