________________
६००
अन सग्रहः श्लोकः-(शाईल विक्रीडितवृत्तम् )
देवाराधनलन्धपाशकारान् स्याल च रत्नभृत, चाणक्येन रितीर्य कोऽपि पुरुप स्वीये पुरे प्रेषित.। सर्वेपा स च तत्पुराधिनसता जातो यथा दुर्जयः, ससारे भ्रमत' पुननरभयो जन्तोस्तथा दुर्लभः ॥
इति दितीयः पाशकदृष्टान्तः ॥ २ ॥ अथ तृतीयो धान्यदृष्टान्तः प्रोच्यते___भरतक्षेत्रे द्वात्रिंशत्सहस्रदेशसमन्वितेऽनेकग्रामनगरपत्तनादिसहिते प्रशस्त वृष्टौ सत्यां कृषिकर्मदक्षः कृपीवलैः सर्वधान्यपीजेप्तेषु समुत्पन्नान् निरुपद्रव निष्पन्नान् शालि-गोधूम-चणक-मुद्-माप-तिलाणुक-राजमाप कलाय-यवदुर्लभ चना उसी प्रकार इस ससार में यह मनुष्यजन्म बडा दुर्लभ है। सग्रह लोक
देवाराधनलब्धपाशकवरान् स्थाल च रस्नैर्भूतम्, चाणक्येन वितीर्य कोऽपि पुरुपः स्वीये पुरे प्रेषितः । सर्वेपा स च तत्पुराधिवसता जातो यथा दुर्जयः, ससारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥२॥
यह दूसरा पाशकदृष्टान्त हुआ ॥२॥। तृतीय धान्यदृष्टान्त इस प्रकार है-अनेक ग्राम, नगर, पत्तन आदि से सहित इस ३२ यतीस हजार देशवाले भरतक्षेत्र में वृष्टि के होने पर कृषि कर्म में दक्ष किसान लोग शालि, गोधूम, चणक, मुग, પુરૂષને પરાજીત બનાવ મહાદુર્લભ હતુ એવી જ રીતે આ સંસારમાં આ મનુષ્ય જન્મ મહાદુર્લભ છે સ ગ્રહ શ્લોક
देवाराधनलब्धपाशकवरान्, स्थाल च रत्न तम्, चाणक्येन वितीर्य कोऽपि पुरुष स्वीये पुरे प्रेषित । सर्वषा स च तत्पुराधिवसता जातो यथा दुजय , ससारे भ्रमत पुनर्नरभवो जन्तोस्तथा दुर्लभ ॥२॥
આ બીજુ પાશક દુષ્ટાત થયુ છે ૨ ત્રીજુ ધાન્યછાત આ પ્રકારનું છે
અનેક ગ્રામ, નગર, જ ગલ વગેરે દરેક સ્થળે ૩૨ હજાર દેશવાળા આ ભરતક્ષેત્રમાં વરસાદ વરસતા ખેતીના કામમાં રચ્યા પચ્યા मेहता