SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ अचेला-रति-स्त्री-निपद्या-ऽऽक्रोश-याचना-सत्कारपुरस्कारपरीपहाः भवन्ति । दर्शनमोहनीयोदये-एका दर्शनपरीपहा-वेदनीयोदये-एकादश-पिपासा-धीतो ष्ण दंशमशक-चर्या-शय्या-वध-रोग-णस्पर्श-मलाख्याः परीपहाः उत्पपन्ते । लाभान्तरायोदये-एकः अलामपरीपहः । अष्टविधर्मवन्धकस्य, तथाऽपुर्वजित सप्तविधकर्मवन्धकस्य च सयतस्य द्वाविंशतिः परीपहाः सभवन्ति, तत्र स उलगता युगपद् विंशतिपरीपहान् वेदयति । यत्र समये शीवपरीपहं वेदयति न वदोष्ण परीपहम् , यदा चोप्णपरीपह वेदयति, न तदा शीवपरीपह , तयोः परस्परमत्य न्तविरोधेन एकदा एकनासम्भवात् । तया यस्मिन् समये चर्यापरीपहम् वेदयति। न तदा निपद्यापरीपहम् , यदा निपद्या परीपह वेदयति न तदा चर्यापरीषह, चर्यानिपद्यापरीपहयोरपि परस्परमत्यन्तनिरोधेन एकदा एकत्रासभवात् । । ये दो परीपह होते हैं। चारित्रमोहनीय के उदय में अचेल १, अरति २, स्त्री ३, निपया ४, आक्रोश ५. याचना ६. सत्कारपुरस्कार , ये ७ सात परीपह होते हैं । दर्शनमोहनीय के उदय में एक दर्शनपरा पह, वेदनीय के उदय में ११ ग्यारह परीपह-क्षुधा १, तृषा २, शीत ३० उष्ण ४, दशमशक५, चर्या ६, शय्या ७, वघ८, रोग ९, तृणस्पशे १०, और मेल ११ होते है। लाभान्तराय के उदय में एक अलाम परीषह उत्पन्न होता है। आठों प्रकार के कर्म का बन्धक तथा आयु सिवाय सात कर्मों का बन्धक जो सयत है उसके २२ बाईस परा१९ होते हैं। एक काल में जीव अधिक से अधिक २० वीस परीषहा का वेदन कर सकता है, क्यों कि चर्या और निषद्या मे से किसी एक का शीत एव उष्ण मे से किसी एक एक का ही वेदन होगा, दोनों का युगपत् नही, कारण कि इनका परस्पर एक साथ रहने मे विरोध है । પરીષહ છે ચારિત્ર મોહનીયના ઉદયમા અલ. ૧ અરતિ, ૨ ખ્રિ, ૩ નિષઘા! આક્રોશ ૫ યાચના, ૬ સત્કારપુરસ્કાર, ૭ આ સાત પરીષહ હોય છેદર્શન નીયના ઉદયમાં એક દશનપરીષહ, વેદનીયના ઉદયમાં ૧૧ અગીયાર પરાથર્ષ अम, १ तरस, २४1, 3 , ४६शभश४. ५ यर्या ईशया, ७५५, ८श, ૯ તૃણસ્પર્શ ૧૦ અને મેલ ૧૧ હોય છે લાભારાયના ઉદયમાં એક અલગ પરીષહ ઉત્પન્ન થાય છે આઠ પ્રકારના કર્મના બંધક તથા આયુ શિવાય સાત કર્મોના બ ધક જે સયત છે તેને ૨૨ બાવીસ પરીષહ હોય છે એક કાળમાં એક ૧ અધિકમાં અધિક ૨૦ વીસ પરીષહનું દાન કરી શકે છે કેમકે, ચર્યા અને નિષઘામાથી કઈ એકનુ કડી અને ઉષ્ણમાથી કઈ એકનું જ વેદન થતુ હોય છે બન્નેનુ યુગપતું નહીં કારણ કે, તેને પરસ્પર એક સાથે રહેવામાં વિરોધ છે
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy