SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ मुन्दरबोधिनी टीका वर्ग ५ अ. २-१२ मायनि आदिवर्णनम् ३६५ १.. एवं सेसा वि एकारस अज्झयणा नेयवा संगहणीअणुसारेण, अहीणमइरित्त एकारससु वि। तिबेमि ॥३॥ ॥ बारस अन्झयणा समत्ता ॥ १२ ॥ . . ॥ वह्निदसा नामं पंचमो वग्गो समत्तो ॥५॥ __- ॥निरयावलिया सुयकखंधो समत्तो ॥ ___॥ समत्ताणि उवंगाणि ॥ . छाया-एवं शेषाण्यपि एकादशाध्ययनानि ज्ञेयानि संग्रण्यनुसारेण, अही. नाऽतिरिक्तम् एकादशस्वपि । इति ब्रवीमि ॥ ३ ॥ '.. ॥ द्वादशाध्ययनानि समाप्तानि ॥ १२ ॥ ॥ वृष्णिदशानामा पञ्चमोवर्गः समाप्तः ५ ॥ , , ॥निरयावलिकाश्रुतस्कन्धः समाप्तः ॥ ॥ समाप्तानि उपाङ्गानि ।। टीका-एवं शेषाण्यपि अवशिष्टान्यपि एकादशाध्ययनानि संग्रहण्यनुसारेण अस्यैवाध्ययनस्यादौ “निसढे मायनी" इत्यादिसंग्रहणीगाथानुसारेण ज्ञातव्यानि । एकादशस्वपि-सर्वेष्वप्यध्ययनेषु अहीनातिरिक्तं न्यूनाधिकभावरहितं वर्णनं विज्ञेयमिति भावः। शेष निगदिसिद्धम् । इति यथा भगवत्समीपे मया श्रुतं तथैव ब्रवीमिकथयामि ॥ ३ ॥ ॥ इति द्वादशमध्ययनं समाप्तम् ॥ १२ ॥ इसी प्रकार शेष ग्यारह अध्ययनोंको भी संग्रहणी गाथाके अनुसार जानना चाहिये । ग्यारहों अध्ययनोंमें न्यूनाधिकभावसे रहित वर्णन जानना चाहिये। સુધર્મા સ્વામી કહે છે – હે જમ્મ! શ્રમણ ભગવાન મહાવીરે વૃ@િદશાના પ્રથમ અધ્યયનના ભાવ मा ५४ारे ४ा छ. (3) વૃશિખુદશાનું પ્રથમ અધ્યયન સમાપ્ત આવી રીતે બાકીના અગીયાર અધ્યયનને પણ સંગ્રહણી ગાથાને અનુસરીને જાણવા જોઈએ. અગીયારે અધ્યયનમાં ન્યૂનાધિક (વધતા ઓછા) ભાવથી રહિત पन मे..
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy