________________
___ * . . . . . निरयावलिकासूत्रे तस्स वीरंगणस्स कुमारस्स उम्पिं पासायवरगतस्स तं महया जणसदं च जहा जमाली निग्गओ धम्म सोच्चा जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि जहा जमाली तहेव लिक्खंतो जाव अणगारे जाए जाव गुत्तवंभयारी । तए णं से वीरंगए अणगारे सिद्धत्थाणं आयरियाणं अंतिए सामाइयमाइयाइं एकारसअंगाई अहिजइ, अहिजित्ता वहई जाव चउत्थ जाव अप्पाणं भावमाणे वहुपडिपुण्णाइं पणयालीसवासाइं सामनपरियाय पाउणित्ता, दोमासियाए संलेहणाए अत्ताण झूसित्ता, सवीसं भत्तसयं अणसणाए छेदित्ता आलोइयपडिझते समाहिपने कालमासे कालं किच्चा वंभलोए कप्पे मणोरसे विमाणे देवताए उववन्ने । तत्थणं अत्थेगइयाणं देवाणं दसलागरोवमा ठिई पण्णता । तत्थणं वीरंगयस्स देवस्स वि दस सागरोवमा ठिई पण्णत्ता, से णं वीरंगए देवे ताओ देवलोगाओ आउक्खएणं जाव अणंतरं चयं चइत्ता इहेव वारवईए नयरीए बलदेवस्त रन्नो रेवईए देवीए कुच्छिसि पुत्तत्ताए उवनन्ने । तएणं सा रेवई देवी तंसि तारिसगंसि सयणिजंसि सुमिणहँसणं जाव उपि पासायवरगए विहरइ । तं एवं जलु वरदत्ता ! निसढणं कुमारेणं अयमेयारुवा ओराला मणुयइडी लद्धा ३ । पभू णं भंते ! निसढे कुमारे देवाणुप्पियाणं अंतिए जाव पवइत्तए ? हंता पभू । से एवं भंते! २ इय वरदत्त अणगारे जाव अप्पाणं भावेमाणे विहरइ ॥२॥