SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अ. ४ बहुपुत्रिकादेवीवर्णनम् द्भिः चीत्कुर्वद्भिः, विलपद्भिः आर्तस्वरं कुर्वाणैः, कूजद्भिः स्फुददधरपूर्वकमप्रकटशब्दं कुर्वद्भिः, उत्क्रूजद्भिः उच्चैः शब्दं कुर्वाणैः पूत्कुर्वद्भिः, निद्राद्भिः= निद्रां सेवमानः, (स्वपद्भि) प्रलम्बमानः वस्त्राञ्चलं समालम्बमानैः दहद्भिः ज्वलद्भिः, दशद्भिः दन्तैः कृन्तद्भिः वमद्भिः उद्विद्भिः (मच्छर्दयद्भिः) छेरद्भिः वारंवारं हृदमानैः, मूत्रयद्भिः मूत्रं कुर्वद्भिः मूत्रपुरीपवान्तमुलि. तोपलिप्ता प्रस्रावविष्ठोद्गीणौतमोता, मलिनवसनपुच्चडा-मलयुक्तवस्त्रैः पुचडानिश्शोभा कान्तिहीनेत्यर्थः, यावद् अशुचिवीभत्सा-अशुचित्वेन नितरां दुर्नि रीक्षणीया (घृणिता) परमदुर्गन्धा-अतिदुर्गन्धयुक्ता, राष्ट्रकूटेन स्वपतिना सारै विपुलान्-बहून् भोगभोगान् भुज्यन्ते भोगविषग्रीक्रियन्त इति भोगाः शब्दादयो विषयास्तेषां भोगाः सेवनानि तान् तथा भुञ्जाना=सेवमाना विहर्तुम् अवस्थातुं नो शक्नोति-न प्रभवति ॥ ६ ॥ मूलम्-त्तएणं तीसे सोमाए माहणीए अण्णया कयाई पुवरत्तावरत्तकालसमयसि कुटुंबजागरियं जागरमाणीए अयमेयारूवे जाव समुपजित्था-एवं खलु अहं इमेहिं बहूहिं दारगेहि य जाव डिभियाहि य अप्पेगइएहि उत्ताणसेज्जएहि य जाव तस्वरसे रोयेगा, कोई बच्चा कूजता-अव्यक्त शब्द करता रहेगा, कोइ जोरसे अव्यक्त शब्द करता रहेगा, कोइ सोता रहेगा, कोइ कपडेका अंचल पकडकर लटकता रहेगा, कोई आगसे जल जायगा, कोई दातसे काटता रहेगा, कोई वमन करता रहेगा, कोई पाखाना करता रहेगा, कोई मूत्र करता रहेगा। इसलिये उन बच्चोंका पेशाब पाखाना वमनसे भरी हुई तथा मैले कपडोंसे कान्तिहीन, यावत् अशुचि, विभत्स, अत्यन्त दुर्गन्धित हो राष्ट्रकूट के साथ अपने विपुल भोगोंको भोगने में समर्थ न हो सकेगी ॥ ६ ॥ કૂજતા (ટીકા કરતા) અવ્યક્ત ન સમજાય તેવા શબ્દ બે લ્યા કરશે કઈ જોરથી અવ્યક્ત શબ્દ કર્યા કરશે. કેઈ સુતા રહેશે, કઈ કપડાના છેડા પકડીને લટક્યા કરશે કઈ અગ્નિમાં બળી જાશે, કઈ દાત વડે કરડવા લાગશે, કઈ ઉલટી કરશે, કેઈ ઝડે ફરતા રહેશે, કે ઈ મૂતર્યા કરશે આ માટે તે બચ્ચાના પેશાબ–પાયખાન–ઉલટીથી ભરેલી મેલા કપડાથી કાન્તિહીન એટલે અશુચિ, બીભત્સ અત્યન્ત દુર્ગતિ થઇને રાષ્ટ્રકૂટની સાથે પોતાના વિપુલ ભેગ ભેગવવા સમર્થ નહિ થઈ શકશે (૬)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy