SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अ. ४ वहुपुत्रिकादेवीवर्णनम् २९७ स्थितिनिर्जरणेन भवक्षयेण=देवभवकारणभूतकर्मणां गत्यादीनां निर्जरणेन क= कुत्र उत्पत्स्यते जनिष्यते ? गौतम ! अस्मिन्नेव जम्बूद्वीपे तन्नामके द्वीपे मध्यजम्बूद्वीपे भारते तन्नामके वर्षे विन्ध्यगिरिपादमूले विन्ध्याचलाधस्तले विभेलसंनिवेशे-विभेलनामकग्रामविशेषे ब्राह्मणकुले ब्राह्मणवंशे दारिकातया पुत्रीत्वेन प्रजनिष्यते-समुत्पत्स्यते । ततः जननानन्तरं खलु तस्या दारिकाया अम्बापितरौ-मातापितरौ एकादशे दिवसे–दिने व्यतिक्रान्ते व्यतीते यावत् द्वादशभिर्दिवसः इदमेतद्रपंवक्ष्यमाणलक्षणं नामधेयं कुरुतः, अस्माकमस्याः दारिकायाः पुत्र्याः ‘सोमा' इति नामधेय-नाम भवतु । ततः तदनन्तरम् खलु-निश्चयेन सोमा उन्मुक्तवालभावा-व्यतीतबाल्यावस्था, विज्ञकपरिणतमात्रा=' विषयसुखाभिज्ञा यौवनम्=युवतिदशाम् अनुप्राप्ता=अनुबाल्यात् पश्चात् प्राप्ता, रूपेण-आकृत्या, च-पुनः, यौवनेन तारुण्येन, च-पुनः लावण्येन-मुक्ताफलगतच्छायातरलतासदृशशरीरावयवान्तःप्रविष्टचाकचिक्येन, उक्त च " मुक्ताफलेषुच्छायायास्तरलत्वमिवान्तरे। प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥ १ ॥ क्षयके बाद देवलोकसे च्यवकर कहा जायगी ? कहा उत्पन्न होगी? हे गौतम ! यह बहुपुत्रिकादेवी जम्बूद्वीप नामक द्वीपके अन्दर भरत क्षेत्र में विन्ध्यपर्वतके समीप विभेल संनिवेश (गाम) में ब्राह्मणकी कन्या होकर जन्म लेगी। उसके बाद उसके माता पिता ग्यारह दीन बीतनेपर बारहवे दिन अपनी लडकीका नाम सोमा रखेंगे। वह सोमा बालभाव छोडती हुई विषय सुखके परिज्ञानके साथ यौवनावस्थामें प्रवेशकर रूप-यौवन-लावण्यसे उत्कृष्ट और उत्कृष्ट शरीरवाली होगी। गौर आदि सुन्दर वर्णवाले आकारको 'रूप' कहते हैं। હે ગૌતમ! આ બહુપુત્રિકા દેવી જમ્બુદ્વીપની અંદર ભરત ક્ષેત્રમાં વિધ્ય પર્વતની પાસે વિભેલ (સન્નિવેશ) ગામમાં બ્રહ્મણની કન્યા થઈને જન્મ લેશે ત્યાર પછી તેના માતાપિતા અગીયાર દિવસ વીતી ગયા પછી બારમે દિવસે પિતાની છોકરીનું નામ સમા રાખશે તે સોમા બાલભાવ છોડી વિષય સુખના પરિજ્ઞાનવાળી યૌવન અવસ્થામાં પ્રવેશ કરશે ત્યારે રૂપથીવન-લાવણ્યથી ઉત્કૃષ્ટ અને ઉત્કૃષ્ટ शरीरवाणी थो. . । ગોર અદિ સુદરવર્ણવાળા આકારને “રૂપ' કહે છે મોતીની અંદરની ચમકના ३८
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy