SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी दीका, वर्ग ३ अ. ४ बहुपुत्रिकादेवीवर्णनम् १२६९ यावत्-एततः एकमपि न प्राप्ता, तद् यूयम् आर्याः ! बहुज्ञायः बहुपठिताः -बहून् ग्रामाऽऽकरनगर० यावत् सन्निवेशान् आहिण्डध्वे बईनां राजेश्वरतल. वर० यावत् सार्थवाहप्रभृतीनां गृहान् अनुप्रविशथ, अम्ति स कश्चित् क्वचित् .. विद्याप्रयोगो वा मन्त्रप्रयोगो वा वमनं वा विरेचनं वा वस्तिकर्म वा औषध वा भैषज्यं वा उपलब्धं येनाहं दारकं वा दारिका वा प्रजनयामि ॥२॥ टीका-' एवं खलु गोयमा' इत्यादि-हे गौतम ! एवं खलु तस्मिन् काले तस्मिन् समये 'वाराणसी' नास नगरी 'आम्रशालयनं' चैत्यं चासीत् तत्र वाराणस्यां नगर्या खलु भद्रो नाम सार्थवाहोऽभूत् आढयः अपरिभूतः, एतद्व्याख्या मागेवोक्ता। तस्य खलु भद्रस्य च सुभद्रा नाम भार्या सुकुमार'पाणिपादा० बन्ध्या अविजनयित्री-पुत्रादिकानामप्रसवशीला, अत एव 'जानु-क्रपरमाता-जानुपराणामेव माता-जननी या सा तथा, यद्वा-जानुकूर्पराण्येव मत्वपत्यं मिमते-पृशन्ति तन्याः स्तनौ इति,' अथवा 'जानुपरमात्रेतिच्छाया ऐसे पूछनेपर भगवान कहते हैं- . - 'एव - खलु' इत्यादि-. - ... . हे गौतम ! उम काल उस समयमें वाराणसी नामकी नगरी थी। उस वाराणसी नामकी नगरी में आशालबन नामक उद्यान था। उस नगरीने भद्र नामका सार्थवाह रहना था जो धनधान्यादिसे समृद्ध और दूसरोंले अपरिभूत था । उस भद्र सार्थवाहकी पत्नीका नाम सुभद्रा था, जो सुकुमार हाथ पैर वाली थी। परन्तु वह बन्ध्या थी। अतएव उसने एक भी सन्तानको जन्म नहीं दिया था । केवल जानु और कूपरकी माता थी ।, यहा "जानुकूपरमाना" का यह भी अर्थ होता है जिसके स्तनोंको केवल घुटने और कोहनिया स्पर्श . गो1 स्वाभाय मावा प्रश्नी पूजवाथी मावान यु - , . , , एवं खलु ' त्यादि ક હે ગતમ! તે કાલ તે સમયે વારાણસી નમે નગરી હતી તે વારાણસી નગરીમાં આમ્રશાલવન નામને ઉધાન, (બાગ) હતા તે નગરીમાં ભદ્ર નામને સાર્થવાહ રહેતા હતા કે જે ધનધાન્યાદિથી સમૃદ્ધ અને બીજાઓથી અપરિભૂત (અજીત) હતો તે ભદ્ર સાથે વાહન સ્ત્રીનું નામ સુભદ્રા હતું. જે સુકુમાર હાથપગવાળી હતી પરંતુ ત વાણી હતી એટલે તેણે એક પણ સંતાનને જન્મ આપ્યું નહતો કેવળ જાનુ અને ફુરની માતા હતી. અહી “જાનુકૂપરમાતા” ને એ અર્થ થાય છે કે જેના સ્તનને કેવળ ३४
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy