SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ निरयावलिकामुत्रे २१८ Go पासे समोसढे । परिसा पज्जुवासइ । तरणं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स इमे एयारुवे अज्झथिए० जाव समुप्फजित्था एवं खलु पासे अरहा पुरिसादाणीए पुत्र्वाणुपुच्चि जाव अवसालवणे विहरह, तं गच्छामि णं पासस्स अरहओ अंतिए पाउव्भवामि । इमाई च णं एयारुवाई अट्ठाई हेऊई जहा पण्णत्तीए । सोमिलो निग्गओ खंडियविहुणो जाव एवं बयासी - जत्ता ते भंते ! ? जवणिज्जं च ते ? पुच्छा, सरिसवया, मासा, कुलत्था, एगे भवं, जाव संबुद्धे सावगधम्मं पडिवजित्ता पडिगए । तिए णं पासे अरहा अण्ण्या कयाइ वाणारसीओ नयरीओ अंबसालवणाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता वहिया जणवयविहारं विहरs | तएण से सोमिले माहणे अण्णया कयाई असाहुदंसणेण यि अपज्जुवासणयाए य मिच्छेत्तपजवेहिं परिवमाणेहिं २, सम्म चपज्जवेहि परिहायमाणेहिं २, मिच्छतं च पवने । } तए णं तस्स सोमिलस्स माहणस्स अण्णया कयाई पुत्र-रत्तावरतकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पजित्था - एवं खलु अहं वाणारसीए नयरीए सामिले नामं माहणे अचंतमाहणकुलप्पसूए । तरणं म वयाई चिण्णाई, वेया य अहीया, दारा आहूया, पुत्ता जणिया, इडीओ समाणीयाओ, पसुवधा कया, जन्ना जेट्टा, "दक्खिणा दिन्ना, अतिही पूजिया, अग्गी हूया, जूपा निक्खिता, तं सेयं खलु ममं इयाणि कलं जाव जलंते वाणारसीए नय -
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy