SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अ. १ चन्द्रदेव पूर्वभववर्णनम् जोइसराया चंदवडिसए विमाणे सभाए सुहम्माए चंदसि सोहासणंसि चउहि सामाणियसाहस्सीहि जाव विहरइ । इमं च णं केवलकप्पं जंबूद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे - २ पासइ, पासित्ता समणं भगवं महावीरं जहा सूरियाभे आभिओगे देवे सद्दावित्ता जाव सुरिंदाभिगमणजोगं करेत्ता तमाणत्तियं पञ्चप्पिणइ । सूसरा घंटा, जाब विउठवणा, नवरं (जाणविमाणं) जोयणसहस्सविस्थिपणं अद्धतेवटिजोयणसमूसियं, महिंदझओ पणुवीसं जोयणमूसिओ, सेसं जहा सूरियाभस्स जाव आगओ नट्टविही तहेव पडिगओ। भंते त्ति भगवं गोयमे समणं भगवं महावीरं, पुच्छा, कूडागारसाला, सरीरं अणुपविटा, पवभवो । । ___एवं खलु गोयमा ! तेणं कालेणं २ सावत्थी नाम नयरी होत्था, कोहए चेइए ! तत्थणं सावत्थीए नयरीए अंगई नासं गाहावई होत्या, अड्डे जाव अपरिभूए । तएणं से अंगई गाहावई सावत्थीए नयरीए बहूणं नयरनिगण० जहा आणंदो ॥१॥ छाया-यदि खलु भदन्त ? श्रमणेन भगवता यावत् संप्राप्तेन उपाङ्गानां द्वितीयस्य वर्गस्य कल्पावतंसिकानामयमर्थः प्रज्ञप्तः, तृतीयस्य बलु भदन्तः वर्गस्य उपाङ्गानां पुष्पितानां कोऽर्थः प्रज्ञप्तः ? . एवं खलु जम्बू : ! श्रमणेन यावत् सप्राप्तेन उपाङ्गानां तृतीयम्य वर्गस्य पुष्पितानां दशाव्ययनानि प्रज्ञप्तानि, तद्यथा-चन्द्रः (१) मरः (२) शुक्रः (३) बहुपुत्रिकः (४) पूर्णः (५) मानभद्रश्च (६) दत्तः (७) गिवः (८) गलेपकः (९) अनाहतः (१०) चैव बोद्धव्याः । यदि खलु भदन्त ! श्रमणेन यावत् सपा'तेन पुष्पितानां दशाध्ययनानि प्रज्ञप्तानि, प्रथमस्य खलु भदन्त ! अध्ययनस्य पुष्पितानां श्रमणेन यावत् संमाप्तेन कोऽर्थः प्रज्ञप्तः ? ૨૫
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy