SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ - ११६ निरयावलिकास्त्रे टीका-'तपणं तम्म' इत्यादि । तता नामकरणानन्तरं तस्य कणिकस्य अनुपूर्वेण अनुक्रमेण स्थितिपतितं-कुलक्रमागतम् उत्सवादिकम् यथा मेघस्य मेघकुमारस्येव करोति यावत् अष्टाष्ट दाया:= श्वशुरेण जामात्रे दीयमानाः पदार्थाः 'दहेज' इति भापायाम् ॥ ३६ ।। मूलम्-तएणं तस्स कूणियस्स कुमारस्त अन्नया पुवरत्ता० जाव समुप्पजित्था-एवं खल्लु अहं सेणियस्स रनो वाघाएणं नो संचाएमि सयमेव रज्जसरि करेमाणे पालेमाणे विहरित्तए, तं सेयं मम खलु सेणियं रायं निलयबंधणं करेत्ता अप्पाणं महया-महया रायाभिसेएणं अभिसिंचावित्तए चिकटु एवं संपेहिता सेणियस्स रन्नो अंतराणि य छिद्दाणि य विरहाणि य पडिजागरमाणे२ विहरइ। तएणं से कुणिए कुमारे सेणियस्स रन्नो अंतरं वा जाव मम्मं वा अलभमाणे अन्नया कयाइ कालादीए दस कुमारे नियघरे सदावेइ, सदावित्ता एवं वयासो-एवं खलु देवाणुप्पिया ! अन्हे सेणियस्स रन्नो वाघाएणं नो संचाएमो सयमेव रजसिर करेमाणा पालेमाणा विहरित्तए, तं सेयं देवाणुप्पिया! अम्हं सेणियं रायं नियलवंधणं करेत्ता रज्जं च रडं च बलं च वाहणं च कोसं च कोट्रागारं च जयवणं च एकारसभाए विरिचित्ता सयमेव रजसिरिं करेमाणाणं जाव विहरित्तए । कार्य मेघ कुमारके समान हुए । श्वसुरकी ओरसे आठ-आठ दहेज वस्तुऐ आयी और श्रेष्ठ प्रासादपर पूर्वपुण्योपार्जित मनुष्यसम्बन्धी पाची इन्द्रियोंके सुखका अनुभव करने लगे || ३६ ॥ કુમા- સમાન થયા ધનના તરફથી આઠ-આઠ દહેજ વસ્તુ આવી અને ઉત્તમ મહેલમા પપુપાતિ મનુષ્યસબધી પચે ઈ દ્રિના સુખનો અનુભવ કરવા લાગ્યા (૩૬)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy