SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ११४ 'निरयावलिकामत्रे स्य नामधेय 'कूणिकः' । ततः खलु तस्य दारकस्य अम्बापितरौ नामधेयं कुरुतः 'कृणिकः' इति ॥ ३५ ॥ टीका-'तएणं तस्स' इत्यादि-ततः गृहममानयनानन्तरं तस्य दारकस्य एकान्ने-उत्कुटिकायाम् उज्यमानस्य अग्रालिका कुक्कुटपिच्छकेन=पिच्छ एव पिच्छका चन्चुः, कुक्कुटम्य पिच्छकः कुक्कुटपिच्छकः, तेन-कुक्कुटचन्चुना, दूना-परितापिता ददति यावदिति च अभूत् । तेनाङ्गुलितोऽभीक्ष्णमभीक्ष्णं-पुनः पुनः पूर्य-पितदुर्गन्धशोणितम्-'पीप'-इति भाषायाम्-शोणितं रक्तं च अभिनिस्रवति । ततः = तम्मात् = पूयगोणिताभिस्त्रावात् स द्वारको वेदनाभिभूतः तीबदुःखपीडिनः सन् महता-महता-उच्चैरुचैः शब्देन-चीत्कारेण आरसति-विलपति । ततः खलु श्रेणिको राजा तस्य दारकम्य आरसितशब्दम् = आर्तनादं श्रुत्वा निशम्य = हृदयेनावधार्य यत्रैव स दारकस्तत्रैवो पागच्छति, उपागत्य तं दागकं करतलपुटेन गृह्णाति, गृहीत्वा ताम्-कुक्कुटदष्टामग्राद्गुलिकाम् अद्गल्या अग्रभागम् आस्ये =स्वमुखे प्रक्षिपति, प्रक्षिप्य-पूर्य शोणितं च आम्येन-मुखेन आमृशतिचापयति । ततः तस्माचीपणाद खलु स दारको निवृतः शान्तः निवेदना वेदनारहितः तूणीका समौनः संतिप्ठते-आस्ते। एवं यदा यदा स आतंम्बरेण रौति तदा तदा श्रेणिक एवमेव करोति ।। ' 'तपणं तम्म' इत्यादि एकान्त उकरडीपर डाले हुए उस बालककी अंगुलीके अग्रभागको कुक्कुट (मुर्ग)ने काट ग्वाया जिमसे उसकी अंगुली पक गयी और उनसे बारबार रक्त और पीप बहने लगा, इमसे उमको वही वेदना होती थी और आर्तस्वरस मदन करता था । उसका आनेनाद सुनकर गजा उसके पास आता था और बालकको उठाकर उमकी अंगुली अपने मुहमें लेकर झरते हह शोणित और पीपको चूम २ कर थूकता था, जिसमें उस बालकको वेदना कम होती थी 'तरण नम्म' न्यादि એકાત ઉડી ઉપ• નાખી દીધેલ તે છેકગની આગળીના આગલા ભાગને કુકડે કડી ગો જેથી તેની આગળી પાકી ગઈ તથા તેમાથી વાર વાર લેહ અને પરૂ વહેવા લાગ્યું આથી તેને બહુ વેદના થતી હતી અને તેથી તે આર્તવસ્થી રૂદન કર્તા હતા તેને અનાદ સાભળી રાજ તેની પાસે આવતા અને બાળકને ઉપાડીને તેની આગળી પાત ના મેમા લઈને ઝરતા લેહી અને પરૂને ચુસી-ચુસીને ચૂકી નાખતે હતા જેથી તે બાળકને વદના ઓછી થતી હતી. અને તે શત (રડને બધ) થઈ
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy